Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
निषत्पदस्य रहस्यपरत्वेन व्याख्यानदर्शनात् । तस्य निरुक्तिरप्याचार्यैर्दर्शिता
'उपनीयेममात्मानं ब्रह्मापास्तद्वयं सतः । निहन्त्यविद्यां तज्जां च तस्मादुपनिषन्मता ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । अत्रोत्कर्ष ऐकरूप्यम् । उच्चैस्त्वस्य धातुनैव लाभात् । 'उच्चैर्घुष्टं तु घोषणे ि कोशात्। ऐकरूप्यं च प्रतिवेदान्तं विहितानां सगुणब्रह्मोपास्तीनां भेदाभावः । तदिदं सर्ववेदान्तप्रत्ययं 'चोदनाद्यविशेषा' दित्यधिकरणे स्पष्टम् । आकाशनिष्ठा कला शान्त्यतीतेत्युच्यते । तत्स्वरूपं च शैवागमे - शान्त्यतीतकलाद्वैतनिर्वाणानन्दबोधत । तदात्मिका तदभिन्ना ॥ २१० ॥
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
इति । अन्यत्रापि– I
आनन्त्याद्गम्भीरा । महाह्रदस्वरूपेत्यर्थः । तथा च शिवसूत्रम् - 'महाह्रदानुसन्धानान्मन्त्रवीर्यानुभव' इति ।
'महाह्रद इति प्रोक्ता शक्तिर्भगवती परा । अनुसन्धानमित्युक्तं तत्तादात्म्यविमर्शनम् ॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहन्ताविमर्शनम् । तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटम् ॥ बिन्नृत्यन्वमन्खादन्स्वैराचारपरः रः स्वयम् ।
'परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् । स्थूलप्रमेयपर्यन्तं वमन्ती विश्वमान्तरम् ॥ प्रमात्रन्तर्बहीरूपा हृषीकविषयात्मनाम् । प्रवर्तकत्वस्वच्छत्वगम्भीरत्वादिधर्मतः ॥ महाहदो जगद्व्यापी देशकालाद्यगोचरः ।'
279
इति । 'गं' इति गणपतिबीजम् । तेन गणपतिरेवोच्यते । तस्य भियं रात्यादत्ते निरस्यतीत्यर्थो वा । गगनस्य दहराकाशस्य भूताकाशस्य पराकाशस्य वान्तर्मध्ये तिष्ठतीति । 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति श्रुतेः । गगनस्यान्ते नाशकालेऽपि तिष्ठति वा । गगनं अकारः, अन्तस्था यरलवा इति पञ्चभूतबीजोद्धारः । गर्वो
For Private and Personal Use Only
समुद्र इवातिविततैकरसान्तरत्वाद् गम्भीरा । गम्भीरायै इति ॥ गगनस्य चिदाकाशस्यान्तःसारवत्तिष्ठतीति सा । अन्तस्थायै इति ॥ गर्यो विश्वात्मिता रूपोऽभिमानः सोऽस्यां सञ्जात इति । गर्वितायै इति ॥ गाने गान्धर्वे लोलुपा आसक्ता । लोपायै इति ॥
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392