Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
368
ललितासहस्रनामस्तोत्रम् इति । एवं स्थितेऽप्येतेषां नामतो रूपतश्चावान्तरभेदे तत्त्वत ऐक्यान्नाम्नामपि साङ्कर्यात्तत्प्रतिपादकपुराणानां पार्थक्याभावाच्च शिवनामै कमित्येवोक्तम् । अनेनैवाशयेन शक्तिरहस्यादौ
'चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । पितामहसहस्राणि विष्णोरेका घटी मता ॥ विष्णोर्वादशलक्षाणि निमेषाधू महेशितुः।
दशकोट्यो महेशानां श्रीमातुस्त्रुटिरूपका ॥ इत्यादी विष्णुदेव्योर्मध्ये महेश एवोक्तः । ननु विष्णोरुत्कर्षप्रतिपादकानि वचनानि विष्णुपुराण-विष्णुभागवत-बृहन्नारदीयादिषु भूयांस्येव दृश्यन्त इति चेत् । सत्यं दृश्यन्ते, परन्तु तानि परत्वेन सह तात्त्विकैक्याभिप्रायेणेत्यविरोधः । तदप्युक्तं पराशरोपपुराणे
'वैणवेषु पुराणेषु योऽपकर्षस्तु दृश्यते ।
रुद्रस्यासौ हरस्यास्य विभूतेरेव केवलम् ॥ इति । तथा सूतसंहितायाम्
'विष्णुप्रजापतीन्द्राणामुत्कर्ष शङ्करादपि । प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्त्यपि ॥ तानि तत्त्वात्मना तेषामुत्कर्ष प्रवदन्ति हि । विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः ॥ वदन्ति यानि वास्यानि तानि सर्वाणि हे द्विजाः । प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनापि च ॥
नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः । इति । अत्र रुद्रपदेन साम्ब: कामेश्वर उच्यते । विष्ण्वादिदेवानामित्यादिपदेन विष्णुदेव्योर्मध्यपातिनः सर्वेऽपि शिवा उच्यन्ते । तेषां चेयत्तातिरहस्यत्वागुरुमुखैकवेद्या । न चैवं सति विष्ण्वादेरविनाशित्वबोधकवचनजातिविरोधः । तस्यापि तत्त्वदृष्ट्यैव. 'अहं मनुरभवं सूर्यश्चेत्यादिवामदेववचनवदुपपत्तेः । अस्मदाद्यपेक्षया चिरतरजीवित्वेन स्वरूपतोप्युपपत्तेश्च । तदुक्तं मत्स्यपुराणे- 1
'शतायुः पुरुषो यस्तु सोऽनन्तः स्वल्पजन्मनः । जीवतो योऽमृतश्चाने तस्मात्सोऽमर उच्यते ॥
अदृष्टजन्मनिधनेष्वेवं विष्ण्वादयो मताः॥ इति । || ३०२ ॥ ___ एवं कामेश्वरस्याधिक्ये सिद्धे तदभेदादेव तच्छक्तेर्देव्याः पूर्वेभ्य उत्तमत्वं सिद्धमेव । परस्परमपि 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इत्यादि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392