Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
369 तन्त्रवचनेषु 'शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुमित्यादिना सौन्दर्यलहरू च कथयितुं युक्तक्यैव सर्वानुभवसिद्धया शिवोत्कर्षस्य शक्तिमूलकत्वे सिद्धे 'तद्धेतोरेवास्त्विति न्यायेनाम्बाया एव सर्वोत्तमत्वं सिद्ध्यतीत्याशयेनाह
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ।
देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ॥ ३०३ ॥ शिवेति । देव्यास्त्रिपुरसुन्दर्याः परशिवाभिन्नाया नामेत्यसमस्तोक्तिर्देव्यानन्त्यभ्रमनिरासाय । तेन वातुलशुद्धतन्त्रे
शिवस्य तु परा शक्तिः सहस्रांशसमुद्भवः । पराशक्तेः सहस्रांशादादिशक्तिसमुद्भवः ॥ आदिशक्तिसहस्रांशादिच्छाशक्तिसमुद्भवः। इच्छाशक्तिसहस्रांशाज्ञानशक्तिसमुद्भवः॥
ज्ञानशक्तिसहस्रांशानियाशक्तिसमुद्भवः। इत्यादिनोक्तानां पराशक्त्यादीनां नामग्रहणम् । देव्याश्च सर्वोत्तमत्वं त्रैपुरेषूपनिषत्कदम्बेषु निवेदयन् देवतायै महत्यै इत्येवासकृद्वयवहाराच्छिवाद्युत्पादकत्वश्रवणाच्च स्पष्टमेव । कर्मकाण्डेऽपि प्रसङ्गाद्देवतान्तरानुवादप्रसक्तौ सत्यामन्येषां देवानां तत्तदसाधारणसंज्ञयैवानुवादप्रायपाठे 'महत्यै वा एतद्देवतायै रूपं महतीमेव तद्देवतां प्रीणाती'त्यादिव्यवहाराच्च । रूद्रयामलेऽपि
'अनेकजन्मपुण्यौधैर्दीक्षितो जायते नरः। तत्राप्यनेकभाग्येन शिवविष्णुपरायण : ॥ तत्राप्यनेकपुण्यौधैः शक्तिभावः प्रजायते । महोदयेन तत्रापि सुन्दरीभावतां व्रजेत् ॥ तत्रापि च तुरीयाख्या भाग्यैरन्तर्गता भवेत् । नामसङ्कीर्तनं तस्यास्तत्राप्यतिसुदुर्लभम् ॥ यत्र जन्मनि सा नित्या प्रसन्ना नामकीर्तनात् ।
जीवन्मुक्तिर्भवेत्तत्र कर्तव्यं नावशिष्यते ॥ इति । एवं स्मृतिष्वपि
'ब्रह्मणो हृदयं विष्णुर्विष्णोरपि शिवः स्मृतः ।
शिवस्य हृदयं सन्ध्या तेनोपास्या द्विजातिभिः ॥ इति कश्यपादिवचनैः कौर्म-पाय-स्कान्दादिनिखिलपुराणेषु च तत्र तत्र देवीकालिका-ब्रह्माण्ड-मार्कण्डेयादिपुराणेषु बहुशः शक्तिरहस्य-देवीभागवततृतीयस्कन्धादिषु
For Private and Personal Use Only
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392