Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
372
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
विरलतमस्य कस्यचित्पुरुषधौरेयस्य श्रीदेवीनामकीर्तनविषयकश्रद्धाङ्कुरोदयो नान्येषा -
मिति भावः ॥ ३०७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नन्वीदृशदेवीनामकीर्तनविशिष्टजन्मबाहुल्ये किं प्राप्यमित्याशङ्कय जन्मान्तरमेवासम्भवित्वेन सदृष्टान्तं निरस्यति
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् । तथा चरमजन्मनि ॥ ३०८ ॥
नामसाहस्रपाठश्च
चरम इति । अस्मिन्नंशे उपमानान्तराभावाद्देवीनाम्नो देवीमन्त्र एवोपमानमित्याशयेन यथ। श्रीविद्योपासक इत्युक्तम् । उपासकशब्द उपास्तिपरः । श्रीविद्येति भिन्नपदम् । गुरुदेवतामन्त्रात्मनामैक्यभावनासिद्धिमदभिप्रायेणोपासकपदं तस्या विशेषणम् । तादृश्या एव चरमे जन्मनि लाभात् 'यत्य तो पश्चिमं जन्मे त्यादि ब्रह्माण्डपुराणवचनात् । अथवा नामसाहस्रस्य पाठो यस्मिन्नितिव्यधिकरणबहुव्रीहिणोत्तरपदमेव वा पाठकपरम् । उपासकपाठयोरुपमानोपमेयतावच्छेदकयो-मन्त्रनाम्नोरप्युपमानोपमेयभावः फलति ॥ ३०८ ॥
यथैव विरला लोके श्रीविद्याचारवेदिनः । तथैव विरलो गुह्यनामसाहस्रपाठकः ॥ ३०९ ॥
श्रीविद्यामन्त्रमात्रलाभो नोपास्तिः । तस्य सुलभोपायेन पुस्तकादिनापि सम्भवात् । अपि तु तद्विषयकबाह्यान्तरभेदभिन्नयावदाचारपरिज्ञानपूर्वकमनुष्ठानम् । तच्च विरलतरम् । अत एवोक्तं शक्तिरहस्ये- 'कौलिके गुरवोऽनन्ता' इति । श्रौतस्मार्ताचारविषयकग्रन्थानां बहूनामुपलम्भेन तद्विषयकयावज्ज्ञानवतामपि पुरुषाणां बहूनां लाभादेकेनैव गुरुणा द्वित्रैर्वा शिष्यमनोरथपूर्तिः । एतदाचारास्तु सामस्त्येन न क्वापि ग्रन्थेषूपनिबध्यन्ते । उपनिबन्धे प्रत्युत योगिनीशापाम्नानात् । अत एवोत्तरचतुःशत्यां 'कर्णात्कर्णोपदेशेन सम्प्राप्तमवनीतल' इत्युक्तं न तु पुस्तकात्पुस्तकान्तरमिति । तस्मागुरुमुखेभ्य एव समस्ताचारज्ञानलाभ इति तदाशयः । एतदाशयेनैव
'मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानालुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं श्रेयेत् ॥
इत्यभ्यनुज्ञा पूर्णाभिषेककर्ता यो गुरुस्तस्यैव पादुकेति व्यवस्था च सङ्गच्छते । ततश्च मन्त्रमात्रस्य विरलत्वेऽपि स नात्रोपमानमपि तु यावदाचारवेदनमेव तथा विरलतमत्वादित्याशयेनोक्तमेवार्थं द्रढयति-यथैवेति विरला विरलतमा
I
इत्यर्थः ॥ ३०९ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 384 385 386 387 388 389 390 391 392