Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा । रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥ ३१० ॥
एवं प्रत्येकं विरलानां त्रयाणामेकत्र मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थमाह–मन्त्रेति । अपितु निरवधिकस्येति शेषः । नकारेणैवायं समासो नाल्पस्येति न तु नञ् ॥ ३१० ॥
अपठन्नामसाहस्रं प्रीणयेद्यो
महेश्वरीम् । स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥ ३११ ॥ रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः । स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ ३१२ ॥
एवं देवताप्रीतिकरत्वं सर्वकामपूरकत्वं चास्यान्वयमुखेनोक्त्वा व्यतिरेकमुखेन निदर्शनालङ्काराभ्यां द्रढयति - अपठन्निति द्वाभ्याम् । स्पष्टोऽर्थः ॥ ३११-३१२ ॥ यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् । नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥ ३१३ ॥
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ।
इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ॥ ३१४ ॥
373
I
भक्ततावच्छेदकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामाह - य इति । यो नित्यं सङ्कीर्तयेत्स एव भक्तो नान्य इत्यर्थः । 'ये यजमानास्त ऋत्विज' इत्यत्रेव यत्तदोर्वैपरीत्येनान्वयः ॥१३॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ॥ ३१५ ॥
-
नामसाहस्रपाठविधिं निगमयंस्तत्फलकथनमुपसंहरति- तस्मादिति । प्रयतः शुचिः ॥ ३१४ ॥
उत्तरत्र सम्प्रदायप्रवर्तनप्रकारं शिक्षयति
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ।
यो ददाति विमूढात्मा श्रीविद्यारहिताय तु ॥ ३१६ ॥
For Private and Personal Use Only
नेति । भक्तायापि विद्यावेदनरहिताय तत्सहितायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या यथा तदभाववते न प्रदर्श्यते तथेदं तद्वतेपि न प्रदर्श्य किमुत तदभाववत इति भावः ॥ ३९५ ॥
Loading... Page Navigation 1 ... 385 386 387 388 389 390 391 392