Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
306
ललितासहस्रनामस्तोत्रम्
वा । अकारप्रश्लेषेणापगता रमा येषां तेऽपरमा दरिद्रास्तेभ्य उदारा ऐश्वर्यप्रदेति वा । पर उत्कृष्ट आमोदः परिमलः कीर्तिरिति यावत् । आ समन्तान्मोदः सन्तोषो वा यस्याः । शुद्धस्य ब्रह्मणो मनः स्थानीयत्वान्मनोमयी । तदुक्तं महावासिष्ठरामायणे'स भैरवश्चिदाकाश: शिव इत्यभिधीयते । अनन्यां तस्य तां विद्धि स्पन्दशक्तिर्मनोमयी ॥
इति । मनःप्रधाना वा मनोमयी । 'मनसैवानुद्रष्टव्य' इति स्वज्ञाने जननीये मनस एव प्राधान्यात् ॥ २२४ ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
व्योमैव केशा यस्या विरारूपायाः । व्योमकेशस्य शिवस्य स्त्री वा । व्योमैवाल्पं सद्व्योमकम् । अल्पार्थे कप्रत्ययः । तस्येशी ततोऽपि व्यापका वा । व्योमकरूपस्येशस्य स्त्री दिग्रूपा वा । विमानो व्योमयानं तत्रस्था देवास्तदभेदादम्बिकापि । विशेषेण मान आदरणे स्था स्थितिर्यस्या वा । विशिष्टा मा कान्तिर्यस्य तद्विमं तादृशं अनः शकटं किरिचक्रादिरूपो रथस्तत्र तिष्ठतीति वा । विगतं मानं परिमाणं यस्य तदपरिच्छिन्नं ब्रह्म तन्निष्ठा वा । माने परिमाणे स्था स्थितिः परिमाणाविच्छिन्नता विगता यस्या वा । विशिष्य माति निष्कृष्य प्रमां जनयतीति विमानो वेदस्तत्र प्रतिपाद्यतया तिष्ठतीति वा । व्युपसृष्टान्माते: शानचि विमान इति रूपम् । विशिष्टेषु वेदाविरुद्धेषु मानेषु प्रमाणेषु धर्मब्रह्मरूपेण तिष्ठतीति वा । विशिष्य मानं 'पुराणन्यायमीमांसेत्यादिना तद्व्यक्तित्वेन रूपेण परिगणनं येषां तेषु चतुर्दशस्वेव विद्याधर्मस्थानेषु तिष्ठतीति वा । तदिदमुक्तं भगवता जैमिनिना- 'शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रपरिमाणत्वादिति । वज्रिण इन्द्रस्य स्त्री शचीरूपा वा । वज्रधारिणी वा ।. वज्राख्यरत्नैर्भूषिता वा । 'महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदस्य ब्रह्मपरत्वात् परिच्छेदकत्वसम्बन्धेन तद्वती वा । वामकेश्वरतन्त्ररूपा वामकस्य तन्त्रस्य प्रतिपाद्या वा । वामा वाममार्गरतास्त एव पञ्चयज्ञविलोपकत्वात्कुंत्सिता इति वामकाः । वमन्ति जगत्सृजन्तीति वा वामका दक्षाद्यास्तेषामीश्वरी वा ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ २२५ ॥
पञ्चसंख्याका यज्ञाः पञ्चयज्ञाः । मध्यमपदलोपी समासः । तेन न द्विगोरिति ङीप् । ते प्रिया यस्याः । ते च स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासी
व्योमैव केशा यस्य तस्य स्त्री । केश्यै इति || विमाने तिष्ठतीति सा । स्थायै इति ॥ वज्रिण इन्द्रस्य स्त्रीः शक्तिः । वज्रिण्यै इति || वामः सुन्दरः स एव वामकः स चासौ ईश्वरश्च कामेश्वर इति यावत् तस्य स्त्री । ईश्वर्ये इति ॥
1
पञ्चसंख्याका यज्ञाः महायज्ञा: प्रिया यस्याः । प्रियायै इति ॥ पञ्च प्रेतात्मका यो मञ्चः पर्यङ्कः तमधिशेते इति सा । शायिन्यै इति ॥ २२५ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392