Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 354
________________ Shri Mahavir Jain Aradhana Kendra 340 www.kobatirth.org ललितासहस्रनामस्तोत्रम् आरुह्य याति निकटं दासवत्प्रणिपत्य च । तस्मै राज्यं च कोशं च दद्यादेव वशंगतः ॥ २६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir त्रिरात्रमित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमाशौचमित्यादौ तथा दर्शनात् । तेन नित्यकर्मापि सङ्कोच्य लौकिकमप्यावश्यकमात्रमेव कृत्वानवरतमिदं चतुर्विंशतिप्रहरपर्यन्तं पठेदिति सिद्ध्यति । अत एवावृत्तिसंख्याया नियमः | श्रीदेवीध्याने राजानं पाशेन बध्वाङ्कुशेनाकर्षन्त्याः पूर्वोपस्थिताया देव्या ध्याने तत्पर आसक्तः । न चैवं पूर्वप्रयोगेण गतार्थता । तत्रैका यामचतुष्टयात्मिका रात्रिरेव कालः प्राङ्मुखोदङ्मुखत्वयोर्नियमश्च वैकल्पिकः । अत्र तु त्रयोऽहोरात्राः कालः राजगृहदिङ्मुखत्वनियमश्चेति विशेषता । वस्तुतस्तु कालत एवानयोर्वैलक्षण्यम् । आकृष्यमाणदिङ्मुखत्वस्याकर्षणमात्रे आवश्यकतायास्तन्त्रान्तरसिद्धत्वात् । तथा च वामकेश्वरतन्त्रे 'तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः । ध्वा तु क्षोभिणीमुद्रां विद्यामष्टशतं जपेत् ॥ इत्यारभ्य भ्रमन्तीं भावयेन्नारी योजनानां शतैरपि' इत्यन्तम् । नित्यातन्त्रेऽपि कुरुकुल्लापटले - 'विद्यां त्रयोदशार्णां तु तद्दिग्वक्त्रस्त्रिभिर्दिनैः । स्त्रियमाकर्षये 'द्वित्यादि । ज्ञानार्णवेऽपि तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपक' इत्यादि । एवं दक्षिणामूर्ति - संहितादिकमुदाहार्यम् । यो येन मनसोद्दिष्टः स एव राजेत्यर्थः । चोरवदेकाकी नायातीति द्योतनाय तुरङ्गं वेत्यादि । तस्मै प्रयोक्त्रे वृशंगतः तदाज्ञापरवशः सन् || २६४-२६५ ॥ अर्थाकर्षणेन वशीकरणादिषट्कर्मणामुपस्थितत्वात्तत्प्रयोगानाह सप्तभिःरहस्यनामसाहस्रं यः कीर्तयति नित्यशः । तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥ २६६ ॥ रहस्येति । नित्यशः नित्यकर्माविरोधेन । यावज्जीवमनवरतम् । मुखालोक मात्रेणेति मात्रपदेन मोहनोद्देश्यकत्वं प्रयोगे व्यावर्त्यते । तेन संकल्पे 'लोकत्रय - मोहनार्थमित्युल्लेखो न कार्यः । मुह्येत् वशंवदं भवेत् ॥ २६६ ॥ इत आरभ्योत्तरोत्तरमल्पायासान्प्रयोगान्विवक्षुस्तत्र मारणमाह यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् । तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥ २६७ ॥ यस्त्विति । सकृत्पठति नित्यश इत्यनुवर्त्य यावज्जीवं प्रतिदिनमेकवारं पठति । शरभेश्वरस्तदाख्यः शिवस्यावतार: । नृसिंहावतारस्य विष्णोरपनयनायेति लैङ्गे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392