Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
350
ललितासहस्रनामस्तोत्रम् अर्थतोऽपि सुलभं चतुर्विधमुक्तिफलकं प्रयोगमाह
महानवम्यां यो भक्तः श्रीदेवी चक्रमध्यगाम् ।
अर्चयेन्नामसाहौस्तस्य मुक्तिः करे स्थिता ॥ २९१ ॥ महानवम्यामिति । यावज्जीवार्थकं प्रतिमासपदं रात्रिपदं चानुवर्तनीयम् । नवरात्रस्य चरमदिवसद्वयं महानवमीत्युच्यते । तच्च शिवशक्तिसामरस्यरूपम् । तत्र सर्वजातीयानां देवीपूज- नेऽधिकारः । तथाहि-नवरात्र द्विविधं शारदं वासन्तं चेति । 'शरत्काले महापूजा क्रियते या च वार्षिकी' इति मार्कण्डेयपुराणस्थवचने वार्षिकीति पदस्य वर्षस्य वत्सरस्यादौ भवेति साम्प्रदायिकैर्व्याख्यानात्, चकारादुभयोः समुच्चयस्य स्वरसतोऽवगमात्, चातुर्मासाख्यवर्षौ भवेति व्याख्यायाः शरदो वर्षर्तुत्वापादिकायाः क्लिष्टत्वात्, प्रतिवर्ष क्रियमाणेति व्याख्यायामपि विशेषणवैयर्थ्यात्, 'वासन्ते नवरात्रेऽपि पूजयेद्रक्त- दन्तिका मिति रुद्रयामले स्पष्टं नवरात्रद्वैविध्यकथनाच्च । देवीभागवते तृतीयस्कन्धे कामबीजोपासकं सुदर्शनं प्रति देवीवाक्यम्
'शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रोत्सवं राजन्विधिवत्परिकल्पय ॥ चैत्रे चाश्वयुजे मासि त्वया कार्यो महोत्सवः ।
नवरात्रे महाराज मम प्रीतिविधायकः॥ इत्यादि । सौभाग्यरत्नाकरे त्वाषाढपौषयोरपि नवरात्रमुक्तम् । तत्र शारदनवरात्रस्याष्टमीनवम्यौ महापूर्वे । तदुक्तं कालिकापुराणे
'आश्विनस्य तु शुक्लस्य या भवेदष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देवा प्रीतिकरी परा ॥ ततोऽनु नवमी या स्यात्सा महानवमी स्मृता ।
सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया ॥ इति । धौम्योऽपि
'आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी ।
सा महत्यष्टमी ज्ञेया तत्र देवी कृतालया ॥ ब्रह्माण्डपुराणेऽपि
'कन्यासमाश्रिते भानौ या स्यान्मूलेन चाष्टमी ।
सा महत्यष्टमी ज्ञेया न मुग्धानवमीयुता ॥ मूलयोगोक्तिस्तु सम्भवाभिप्राया । तेन पूर्वाषाढायुतापि महाष्टम्येव
'मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः। मूलाभावेऽपि कर्तव्या यदि स्यात्तोयसंयुता ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392