Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
364
ललितासहस्रनामस्तोत्रम् कलाविति । पापैकबहुले चतुष्पादस्य धर्मस्य पादत्रये पापेन लुप्ते । मुक्त्वेति विनार्थकमन्वयान्तरमखण्डं न तु क्त्वाप्रत्ययान्तम् । मोचनकर्तृकक्रियान्तराभावेन तथात्वायोगात् । स्थितानामिति शेषपूरणेनायनक्रिययैव वा समाधेयम् । नामान्यनादृत्य स्थितानां स्वस्वसाङ्गकर्मानुष्ठानतः पततामित्यर्थः । अन्यत् श्रुतिस्मृतितन्त्रोदितं प्रायश्चित्तं न परायणं नाश्रयः । न वैकल्यपरिपूरकमिति यावत् । नामानुकीर्तनं तु भवति तथा
'प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ यत्कृत्यं तन्न कृतं यदकृत्यं कृत्यवत्तदाचरितम् । उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयं कथितम् ॥ किमन्येन मुनिश्रेष्ठाः प्रायश्चित्तेन कर्मणा ।
प्रायश्चित्तमघौघस्य देवीनामानुकीर्तनम् ॥ इत्यादिवचनात् । किञ्च अंत्र तृतीयवचने प्रायश्चित्तस्य कर्मणेति विशेषणेनैतत्सूचितम्- प्रायश्चित्तानामपि कर्मविशेषरूपत्वात्तेषामपि साङ्गानामेव फलजनकत्वं वाच्यम् । साङ्गता तूक्तरीत्या दुःशकैव । तत्रापि प्रायश्चित्तान्तरगवेषणेऽनवस्था । न च नामस्मरणस्यापि प्रायश्चित्तरूपकर्मत्वाविशेषात्साङ्गतायै प्रायश्चित्तान्तरगवेषणं तुल्यमिति वाच्यम् । दुरवगाहाङ्गान्तरनिरपेक्षस्यैव नामस्मरणमात्रस्य पापापनोदकत्वात् । तदुक्तं विष्णुभागवते
'साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ इति । साङ्केत्यं पुत्रादिनाम । स्तोभोऽर्थहीनः शब्दः । शिवरहस्येऽपि
'अवशेनापि यन्नाम्नः कीर्तनान्मुच्यते नरः ।
स कथं न महादेवः सेव्यते बुद्धिशालिभिः ॥ इति । देवीभागवते तृतीयस्कन्धे
'अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ।
ददाति वाञ्छितानन्दुर्लभानपि सर्वथा ॥' इति । शक्तिरहस्येऽपि
'मदात्प्रमादादुन्मादाहुःस्वप्नात्स्खलनादपि । कथितं नाम ते गौरि नृणां पापापनुत्तये ॥
अवशन
For Private and Personal Use Only
Loading... Page Navigation 1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392