Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
354
ललितासहस्रनामस्तोत्रम् मिति तारतम्यं तु न्यायत एव लभ्यत इति विविच्य नोक्तम् । अथवा अष्टमीनवमीतिथियुग्मे क्रियमाणकर्मण एकत्वेऽपि नवरात्रचातुर्विध्येन मुक्तिचातुर्विध्यं योज्यमिति दिक् ॥ २९१ ॥
एवं पार्थक्येन भोगमात्रफलकान्मोक्षमात्रफलकांश्च प्रयोगानुक्त्वा भोगकैवल्योभयफलकं प्रयोगमाह
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ।
चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ॥ २९२ ॥ यस्तुनामेति त्रिभिः । नाम्नां सहस्रेणेत्येकं पदम् । नामेति प्रसिद्ध्यर्थकमव्ययं वा । सहस्रपदमेव प्रकरणान्नामसहस्रपरमित्यपि सुवचम् । शुक्रवारे प्रतिशुक्रवार यावज्जीवार्थकपदानुवृत्त्या तथैव पर्यवसानात् ॥ २९२ ॥
सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ।
पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान्यथेप्सितान् ॥ २९३ ॥ इह भूलोक एव । तेनैतज्जन्यपुण्यस्यात्युत्कटत्वं सूचितम् । 'अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुत' इति वचनात् । सर्वैः सन्ततिसम्पत्त्यारोग्यविद्याबलादिरूपैः सौभाग्यैः सम्यग्युतः । पुत्रपौत्रादीत्यादिपदेन नप्तादिबन्धुभृत्याप्तपरिग्रहः । सर्वसौभाग्यपदेनैव सिद्धे पुनरेतेषां ग्रहणं भोगक्रियांप्रति साहित्येन कर्तृत्वद्योतनार्थम् । पुत्रादिभिः सह भोगान्भुक्त्वेत्यर्थः ॥ २९३ ॥
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ।
प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ॥ २९४ ॥ अन्ते देहपातोत्तरम् । देवयानमार्गेण गत्वेति शेषः । सायुज्यातिदुर्लभत्वविशेषणत्वं कैवल्यत्वद्योतकम् । शिवाद्यैः प्रार्थनीयमिति तु ब्रह्मणा सह मुक्तिरिति ध्वनयितुम् । तथा च कौर्मे
'ब्रह्मणा सह ते सर्वे सम्प्राप्त प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति । अत्र परस्येतिशब्दो ब्रह्मायुः परः ।।
'ब्रह्मणः पूर्णमायुर्यद्वर्षाणां शतकं मतम् ।
तत्परं नाम तस्याध परार्धमभिधीयते ॥ इति वचनात् । एतदनुसारेण प्रकृतेऽप्यन्तपदस्य परस्यान्त इति व्याख्यापि युज्यते । तावत्पर्यन्तं मोक्षे विलम्बस्यादोषत्वात् । भोगमोक्षोभयफलके प्रयोगे ऐहिक भोगोत्तर
For Private and Personal Use Only
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392