Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 360
________________ Shri Mahavir Jain Aradhana Kendra 346 www.kobatirth.org इति देवीपुराणे, ललितासहस्रनामस्तोत्रम् सदा यावज्जीवं तस्य अनुपासकस्यापि किमुतोपासकस्येति भावः । यद्यप्यनेनैव न्यायेन पुस्तकार्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन एव तात्पर्यम् । तस्मात्कीर्तयेदित्युत्तरत्रोपसंहारो युज्यत इति सुवचम्, तथापि 'स्वाध्यायोşध्येतव्य' इति वचनेऽध्ययनपदस्य गुरुमुखोच्चारणानूच्चारणे शक्तत्वेऽपि तत्करणकार्थज्ञानभाव्यकभावनाविधानपरत्ववदिहापि नामानि कीर्तयेदिति विधेरप्यर्थज्ञानपर्यन्तता निर्विवादा । तेन Acharya Shri Kailassagarsuri Gyanmandir अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः । सोsपि श्रीललितालोके कल्पकोटीर्वसेन्नर: H 'अनधीतमविज्ञातं निगदेनैव पठ्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥' इति स्मृत्यन्तरेषु च वचनान्यर्थज्ञानाज्ञानयोः प्रशंसानिन्दापराणि सङ्गच्छन्ते । अर्थज्ञानान्तसामर्थ्याभावे तु निगदमात्रपरापि सा भावना भवितुमर्हति । 'आख्यातानामर्थं ब्रुवतां शक्ति: सहकारिणीति न्यायात् । अत एव 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मेति श्रुतावर्थज्ञानप्राप्यफले सकलत्वविशेषणेन शब्दज्ञानमात्रेण किञ्चिद्विकलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेण शब्दपाठेऽप्यसमर्थस्य पुस्तकसंग्रहमात्रमपि न्यायलभ्यम् । उच्चारणस्य जन्मान्तरे अर्थज्ञानप्रदत्ववत्पुस्तकसंग्रहस्याप्युच्चारणप्रदत्वं जन्मान्तरे सम्भवतीति सुवचम् । अत एव तन्त्रराजादिष्वसम्प्रदायेनाङ्गहीनापि कृतोपासना जन्मान्तरे साङ्गसम्प्रदायशुद्धयै कल्पत इत्युक्तम् । तेन पुस्तकार्चनमात्रमपि धर्म एव । स चानुपासकस्याप्यनिषिद्वत्वाज्जन्मान्तरे उपासनाप्राप्त्यर्थं कर्तव्य एव । उपासकस्य तु नामपाठेऽप्यसमर्थस्य नाम पठेदिति विधेर्यावच्छक्तिपरिपालनायावश्यकतम एव । न च 'कुलपुस्तकानि गोपये' दिति कल्पसूत्रोक्तविधिविरोधादनुपासकस्य कथं पुस्तकार्चनेऽधिकार इति वाच्यम् । तस्यार्थज्ञानविदूषकदुर्जनपरत्वेन भाविकोपासनेच्छुसज्जनपरत्वाभावात् । तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नामपाठशक्तानां पुस्तकार्चनमात्रं वावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदर्थज्ञानोपायभूतभाष्याध्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते । 'अम्ब त्वत्पदयोः समर्पितमिदं भाष्यं त्वया कारितं त्वन्नामार्थविकासकंतब मुदे भूयादथ त्वां भजन् । यो नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा संग्राहं न करोति तस्य ललितोपास्तिर्वृथा जायताम् ॥' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392