Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
344.
ललितासहस्रनामस्तोत्रम् मन्त्रराजवेत्तृत्वव्याप्यत्वेन तन्मन्त्रविशेषणको न सम्भाव्यते । अत एव च मन्त्रेतरविशेषणद्वयमात्रकोऽपि खपुष्पमेव । तेन षाविध्यमेव ब्राह्मणानाम् । तेषु त्रिगुणक उत्तमः, द्विगुणको मध्यमौ । तयोरपि मध्ये मन्त्रवेत्तृत्वचक्रार्चकत्वरूपगुणद्वयशालीनमपेक्ष्य मन्त्रवेत्तृत्व- नामकीर्तनरूपगुणद्वयशाली श्रेष्ठः, एकगुणको कनिष्ठौ । तयोरपि मध्ये मन्त्रवेदन- मात्रगुणको वरीयान् । नामकीर्तनमात्रगुणक: कनिष्ठतरः । मन्त्रराहित्ये नामकी- र्तनेऽधिकाराभावेनानधिकारिनिष्ठस्य गुणस्यापि शूद्राधीतवेदवाक्यन्यायेनाप्रयोजकत्वात् । अभावत्रयवांस्तु नैव पात्रमिति विवेकः ॥ २७८ ॥
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता । यः कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ॥ २७९ ॥
तस्मै सत्पात्राय प्रयत्नेनापि तस्मा एव देयम् । उत्तमालाभे मध्यमायापि देयमित्यादिरों न्यायलब्धोऽपि विधिरेव । तदुक्तं पुलस्त्यस्मृतौ
अदृष्टार्थो विधिः प्रोक्तो दृष्टार्थश्च द्वितीयकः ।
उभयार्थस्तृतीयस्तु न्यायमूलश्चतुर्थकः ॥ इति । इममेवार्थं वदन्नान्येभ्यस्तु कदाचनेत्यंशं विशदयति
'न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ अत्र च त्रिगुणत्रिगुणकातिरिक्तान्पञ्चापि य इत्यनेनोद्दिश्य पशुतुल्यत्वं विधित्सितं तेषां च त्रिगुणत्वावच्छिन्नप्रतियोगिताभाववत्त्वेनानुगमः । एकगुणकद्विगुणकेष्वपि व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्य तस्य सुलभत्वात् । स चाभाव उद्देश्यतावच्छेदकः पूर्वार्धेन निरूपितः । तत्र यद्यपि द्वयोरेव गुणयोरभाव उट्टङ्कितः प्रतीयते तथापि पात्रलक्षणे त्रयाणां विशेषणानामुपादानात्तदनुसारेण पशुलक्षणेऽपि त्रयाणामभाव एव विवक्षित: परन्तु व्यापकाभावेन व्याप्याभावोऽर्थायात इत्याशयेन चक्रराजं नार्चतीत्यंशः कण्ठरवेणोक्तः । मन्त्रवेदनस्य चक्रार्चकत्वव्यापकत्वात् ॥ २७९ ॥
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ।
परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ॥ २८० ॥ पशुतुल्य इति पशुश्च पशुश्चेति विग्रहेणैकशेषे ताभ्यां तुल्य इति समासः । तत्रैक: पशुशब्दश्चतुष्पात्परः । अन्यश्च निरूढलक्षणया 'विद्याविहीनः पशु रिति प्रसिद्धपशुपरः । विद्या च श्रीविद्यैव । तदुक्तं ब्रह्माण्डपुराण एव
For Private and Personal Use Only
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392