Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् 335 तृतीया । यानि च पाद्म एव 'गन्धानुलेपनं कृत्वा ज्योतिष्टोमफलं लभे दित्यादीनि तत्तदुपचारेषु फलश्रवणानि तानि तु पर्णतान्यान्येनार्थवादः । यानि तु 'चन्दनागरुकर्पूरैः सूक्ष्मपिष्टैः सकुङ्कुमैः । आलिप्य ललितां लोके कल्पकोटीर्वसेन्नरः ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्यादीनि वचनानि तानि गोदोहनवदङ्गाश्रितगुणफलसम्बन्धविधानार्थानि । अथवा 'अन्तर्यागबहिर्यागौ गृहस्थः सर्वदाचरेदित्यादिना पूजाद्वैविध्यावगमादैक्यभावनमन्तर्याग एव । बाह्यपूजा तु गन्धपुष्पादीनां निवेदनात्मको मानसः संकल्प एव । तेषु गन्धादेः करणत्वादङ्गत्वम् | 'गन्धादीनि निवेदये दित्यादौ सक्तुन्यायेन विनियोगभङ्गः । यन्त्रादिषु गन्धादिप्रक्षेपा उपचारपदवाच्या निवेदनानामङ्गम् । तेषां च षोडशादिसंख्यानां समप्रधानानां यथावचनं साहित्येन फलकरणत्वमित्यादि यथायथमूह्यम् । सर्वासां च पूजानां क्रमपूजा प्रकृतिः । काम्यनैमित्तिकादिपूजान्तरेषु तत एव धर्मातिदेशः । इयं त्वपूर्वैव पूजा । क्लृप्तोपकाराणां पञ्चोपचाराणां प्राकृताङ्गानां पुनः श्रवणेन गृहमेधीयन्यायेन चोदकलोपात् । एषूपचारेषु करणमन्त्रस्तु 'श्रीललिताम्बिकायै नमः इत्येवंरूपः । 'विधिशब्दस्य मन्त्रत्वमित्यधिकरणन्यायेन कल्पमाने नियमे वैधपदनियमात् । यद्वा तृतीयकूटमेव करणमन्त्रः 'विद्यातृतीयखण्डेन कुर्यात्सर्वोपचारकानि' 'त तन्त्रराजवचनात् । न चास्य प्रकृतिप्रकरणे पाठात्क्रमपूजाङ्गत्वेन चोदकविरहितायामपूर्वपूजायां कथं प्राप्तिरिति वाच्यम् । प्रधानभूतायाः पूजाया अपूर्वत्वेऽपि तदङ्गभूतोपचाराणां प्राकृतोपचारविकृतित्वादितिकर्तव्यताकाङ्क्षायां नामातिदेशस्योपचाराङ्गत्वेन धर्मप्रापकत्वे बाधकाभावात् । कथमन्यथा गृहमेधीयेऽप्याज्यभागाङ्गयाज्यानुवाक्यामन्त्राणां प्राप्तिः सङ्गच्छते । अत एवापूर्वेऽप्यवभृथे साङ्गप्रधानार्थस्य प्राकृतहोतृवरणस्याज्यभागाङ्गत्वेन प्राप्तिसम्भवात् 'न होतारं वृणीते' इति निषेधो युज्यत इत्युक्तं मिश्रः । एतेन नैवेद्याङ्गाचमनादिकमपि व्याख्यातम् । सम्पूज्येति ल्यप्प्रत्ययेन पूजनकरणकभावनायाः पाठकरणकभावनाङ्गत्वं विधीयते । पठेदित्यनेन तु पाठकरणिका प्रधानभावना | 'वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति वाक्ये भावनाविशिष्टभावनान्तरविधिवत्पूजनकरणक- भावना - रूपाङ्गोत्तरकालिकेन नामसहस्रवता पाठेन रोगनाशादिरूपमिष्टं भावये दित्यर्थः । अत्र च ध्यात्वेति पदस्य पुनरन्वयात्तत्रत्यत्वाप्रत्ययस्य मुखं व्यादाय स्वपिती' त्यादाविव समान- कालिकत्वार्थकतया शत्रन्ते पर्यवसानाद्ध्यायन्पठेदिति सम्प्रदायः ॥ २५५ ॥ सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति । अयमायुष्करो नाम प्रयोगः कल्पनोदितः ॥ २५६ ॥ इष्टं विशिनष्टि - सर्वे रोगा इति । नश्यतिरिह ध्वंसप्रागभावादिसाधारणाभावमात्रपरः । दीर्घायुष्यं अपमृत्युकालमृत्युद्वयाभावौ । चकारात्सम्पदां ग्रहणम् । तेन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392