Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 348
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 ललितासहस्रनामस्तोत्रम् इति वचनस्य मुहूर्तमात्रसत्त्वेऽपि 'दिने गौरीव्रतं पर' इत्यादिविध्यन्तरशेषत्वेन प्रकृते तदनुपयोगात् उभयत्रैकदेशव्याप्तौ परा । वस्तुतस्तु तत्तत्तिथिनित्यामन्त्रजपा दौ तान्त्रिकैरुदयकालव्यापिन्येव तिथिर्गृह्यते । वचनमपि लिख्यते-'तिथिरौदयिकी ग्राह्या तिथिनित्यार्चनादिष्विति । तेन यत्र दिवैव पौर्णमासी समाप्ता तस्यास्तिथेश्चित्रादेवत्यत्वात्पौर्णमासीत्वे सिद्धे 'दर्शादृष्टे'त्यनुवाकस्यापि तत्तद्देवत्यतिथिसम्बन्धिरात्रिमात्रोद्देशेन नामविधानपरत्वेन तद्रात्रेरेव पौर्णमासीसंज्ञोपपत्तेः, 'यां तिथि' मिति वचनस्य गौरीव्रतकालविधिप्रतीवेदृशविधिप्रत्यपि शेषतायाः सुवचत्वादौदयिक्येव तिथिरिह ग्राह्या । उदयद्वयव्यापित्वे तु दिनद्वयमपि वैकल्पिक: काल एव । तिथिनित्यार्चने तथैव स्वीकारात् । अत एव यत्रोदयो चतुर्दश्यल्पतरा ततः पौर्णमासी प्रवृत्ता सत्युदयान्तरात्पूर्वमेव समाप्यते तत्र तद्दिन एव चित्रार्चनवदयं प्रयोगोऽपि कर्तव्य इति दिक् । चन्द्रबिम्बे चन्द्रस्य पूर्णमण्डले । तत्र हि सादाख्यैका कला सदातनी त्रिपुरसुन्दरीरूपा । अन्याः पञ्चदशकला वृद्धिहासभागिन्यः । ताश्च कामेश्वर्यादिचित्रान्ततिथिनित्यापञ्चदशकस्वरूपाः । अतस्तासां परिपूर्ती षोडशनित्याभिस्तत्किरणदेवताभिरणिमादिभिश्च योगाच्चन्द्रमण्डलं प्रत्यक्षश्रीचक्रात्मकं सम्पद्यते । अनेनैवाशयेन 'चन्द्रमण्डलमध्यगे'त्यादीनि नामानि । अत एव शालग्रामबाणलिङ्गादौ हरिहरयोरत्यन्तानवरतसान्निध्यप्रयुक्तावावाहनाभाववदिहापि त्रिपुरसुन्दर्यास्तथा सन्निधानादावाहनं तन्मुद्राश्च न प्रदाः । ध्यात्वा पूर्वोक्तावयववैशिष्ट्येन सावरणत्वरूपलोकातीतत्वेन च विचिन्त्य ललिताम्बिकापदेनैव कर्मणो निर्देशात्तस्य चोक्तपाप्रवचनाद्युक्तनिर्वचनानुसारेण तत्रैव पर्यवसानात् । पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥ २५५ ॥ पञ्चसंख्यरुपचारैः गन्धपुष्पधूपदीपनैवेद्यैः संपूज्य 'तयोऽहं सोऽसौ योऽसौ सोऽहं तत्त्वमेव त्वमेव तादित्यादि श्रुत्युक्तरीत्या परस्परप्रतियोगिकत्वरूपसम्यक्त्वेन स्वात्मदेवतयोरैक्यं विभाव्यम् । एतदेव ह्युपचारान्प्रति प्रधानम् अश्वमेधसहस्राणि वाजपेयशतानि च । ललितापूजनस्यैते लक्षांशेनापि नो - समाः ॥ स दाता स मुनिर्यष्टा स तपस्वी स तीर्थगः । यः सदा पूजयेहेवीं गन्धपुष्पानुलेपनैः ॥ इति पद्मपुराणीये विधिवाक्ये पूजायाः फलसंयोगदर्शनात् । उपचाराणां तु फलवदफलन्यायेन तदङ्गत्वम् । अत एव 'गन्धपुष्पानुलेपनै रिति 'पञ्चोपचारैरिति च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392