Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
314
ललितासहस्रनामस्तोत्रम्
इति । अम्बा ईदृशस्य गुणत्रयस्यापि माता कारणभूता । यत्तन्त्रेषु मन्त्रजीव इत्युच्यते ।
तथा च तन्त्रराजे
'तेजसां शक्तिमूर्तीनां प्रपञ्चस्यापि कारणम् । गुणत्रयममीषां च यत्कारणमुदाहृतम् ॥ तत्स्वरूपानुसन्धानसिद्धिः सम्यक्त्वमीरितम् । तन्मन्त्रवीर्यमुद्दिष्टं मन्त्राणां जीव ईरितः॥'
इति । अविशेषात्सकलजगदम्बा वा । त्रिकोणं योनिचक्रं गच्छतीति त्रिकोणगा । अनघाद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ २३१ ॥
अंहोदुःखव्यसनान्यघानि न सन्ति यस्यां सानघा । अद्भुतान्याश्चर्यकराणि चारित्राणि यस्याः । अद्भुतेषु भूकम्पादिषूत्पातेषु निमित्तेषु चरन्तीत्यद्भुतचारीणि दुष्टफलानि तेभ्यस्त्रायते वा । वाञ्छितार्थान्प्रदातुं शीलमस्याः || २३१ ॥
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
पुनः पुनः 'आ सुप्तेरा मृतेः कालं नयेद्वेदान्तचिन्तयेति विहितेन ब्रह्मात्मैक्यानुसन्धानावृत्त्यतिशयेन ज्ञाता । तथा च व्याससूत्रं कपिलसूत्रं च 'आवृत्तिरसकृदुपदेशा दिति । उक्तञ्च ब्रह्माण्डे–
'ध्यानैकदृश्या ज्ञानाङ्गी विद्यात्मा हृदयास्पदा । आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥'
इति । अध्वानः षट् पदाध्वा भुवनाध्वा वर्णाध्वा तत्त्वाध्वा कलाध्वा मन्त्राध्वा चेति । तेषु त्रयो विमर्शांशास्त्रयः प्रकाशांशाः । तदुक्तं विरूपाक्षपञ्चाशिकायाम्
'यस्य विमर्शस्य कणः पदमन्त्रार्णात्मकस्त्रिधा भवति । पदतत्त्वकलात्मार्थो धर्मिण इत्थं प्रकाशस्य ||
इति । ते च ज्ञानार्णवे- 'अस्मिंश्चक्रे षडध्वानो वर्तन्ते वीरवन्दिते' त्यारभ्य एवं षडध्वविमलं श्रीचक्रं परिचिन्तये दित्यन्तेन सलक्षणमुक्ताः । दक्षिणामूर्तिसंहितायामपि - 'षडध्वरूपमधुना शृणु योगेश साम्प्रत मित्यादिना एवं षडध्वभरितं श्रीचक्रं परिचिन्तये
अघं पापं तन्नास्ति यस्यां सा । अनघायै इति ॥ अद्भुतानि चारित्र्याणि यस्याः सा । चारित्र्यायै इति || भक्तेभ्यः वाञ्छितानर्थान् प्रददातीति सा । प्रदायिन्यै इति ॥ २३१ ॥
अभ्यासः स्वरूपानुसन्धानं तस्यातिशयः स्थिरीभावः तेन ज्ञाता । ज्ञातायै इति ॥ वर्णपदमन्त्रंकलातत्त्वभुवनाख्याः षडध्वानः तेभ्यः अतिक्रान्तं रूपमस्याः । रूपिण्यै इति ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392