Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 ललितासहस्रनामस्तोत्रम् इत्यन्तेन शिवशक्त्योरैक्यं यस्मिन्प्रतिपाद्यं स हंसमन्त्रो रूपमस्या वा । उक्तञ्च यज्ञवैभवखण्डे 'शान्तान्तं शक्तिरस्योक्ता तदन्तं बीजमुच्यते । विद्याशक्तिर्भवद्वीजं शिव एव न चान्यथा ॥ तेनायं परमो मन्त्रः शिवशक्त्यात्मकः स्मृतः ॥ इति । शषसहेतिवर्णक्रमे शस्यान्ते षकारस्तदन्ते सकारस्तदन्ते हकार इति तदर्थः । अथवा शिवस्य शक्तयो धूमावत्याद्याः पञ्च । तासामैक्यं समष्टिरेव रूपमस्या । ताश्चोक्ता विरूपाक्षपञ्चाशिकायाम् 'धूमावती तिरोधौ भास्वत्यवभासनेऽध्वनां शक्तिः। क्षोभे स्पन्दा व्याप्तौ विभ्वी ह्लादा तु पुष्टौ मे ॥ धूमावती पृथिव्यां ह्लादाप्सु शुचौ तु भास्वती प्रथते । वायौ स्पन्दा विभ्वी नभसि व्याप्तं जगत्ताभिः।' एवमियति प्रबन्धे प्राथमिकेन नामत्रयेण जगतः सृष्टिस्थितिलयकर्तृत्वेन देवतां लक्षयित्वा तिरोधानानुग्रहयोरनन्तविषयत्वात्'चिदग्निकुण्डसंभूते त्यारभ्यैतावत्पर्यन्तं तयोरेव विषयं प्रपञ्च्येदृशपञ्चकृत्यकर्वी देवतामसाधारणेन विशेष्यभूतेन नाम्नां निर्दिशति ललिताम्बिकेति । ललतेऽसौ ललिता च साम्बिका च ललिताम्बिकेति विग्रहः । उक्तञ्च पद्मपुराणे- 'लोकानतीत्य ललते ललिता तेन सोच्यत' इति । लोक्यन्त इति लोकाः किरणा आवरणदेवतास्तानतिक्रम्य तत्स्थानोपरितनबिन्दुस्थाने ललतेऽतितरां शोभत इति तदर्थः । 'शोभाविलासो माधुर्य गाम्भीर्य स्थैर्यतेजसी। लालित्यं च तथौदार्यमित्यष्टौ पौरुषा गुणाः ॥ इत्यभियुक्तप्रसिद्ध ललितत्वं 'ललितं रतिचेष्टित मिति कामशास्त्रप्रसिद्धं च । 'सौकुमार्य तु लालित्य मिति प्रसिद्धं च तत्सर्वमस्या अस्तीति ललिता । उक्तञ्च 'ललितेति नाम युक्तं तव किल दिव्या नवा वृतयः । धनुरैक्षवमस्त्राण्यपि कुसुमानि तथाखिलं ललितम् ॥ इति । 'ललिते सुन्दर मिति शब्दार्णवः । इदं च प्रयागपीठाधिपतेर्नाम । 'प्रयागे ललितादेवी ति देवीपीठगणनप्रकरणे पायवचनात् । अत्रान्तेऽप्युच्चार्यः प्रणवः स च पूर्वमेव व्याख्यातः । वर्णभेदेन व्यवस्थापि पूर्वमेवोक्ता न विस्मर्तव्या । अनयोश्चाद्यन्तभूतयोर्द्वयोः प्रणवयोः सहस्रनामवाक्यार्थानन्वितार्थकत्वेऽपि न दोषः । तयोर्माङ्गल्यार्थमेवोच्चारणात् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392