Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra 316 www.kobatirth.org ललितासहस्रनामस्तोत्रम् सदा पूर्वः सर्वं तदिदमनुगृह्णाति च शिवस्तवाज्ञामालम्ब्य क्षणचलितयोर्भूलतिकयोः ॥' इति । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ २३३ ॥ श्रीचक्रराजं बिन्दुत्रिकोणादिरूपं निलयो वासस्थानं यस्याः । तदुक्तम्- 'श्रीचक्रं शिवयोर्वपु'रिति । शरीरे यथा जीवस्यावस्थानं तथा श्रीचक्रे शिवयोरिति तदर्थः । त्रिपुरस्य परशिवस्य सुन्दरी भार्या । श्रीमती च सा त्रिपुरसुन्दरी चेति तथा । अत्र त्रीणि पुराणि ब्रह्मविष्णुशिवशरीराणि यस्मिन्स: त्रिपुरः परशिवः तदुक्तं कालिकापुराणे Acharya Shri Kailassagarsuri Gyanmandir 'प्रधानेच्छावशाच्छम्भोः शरीरमभवत्त्रिधा । तत्रोर्ध्वभागः सञ्जातः पञ्चवक्त्रश्चतुर्भुजः ॥ पद्यकेसरगौराङ्गः कायो ब्राह्मो महेश्वरे । तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः ॥ शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः । अभवत्तदधोभागे पञ्चवक्त्रचतुर्भुजः ॥ स्फाटिकाभ्रमयः शुक्लः स कायश्चान्द्रशेखरः । एवं त्रिभिः पुरैर्योगात्त्रिपुरः परमः शिवः ॥ इति ॥ २३३ ॥ श्रीशिवाशिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥ श्रीयुक्ता शिवा श्रीशिवा । शिवशक्त्योरैक्यं सामरस्यमेव रूपमस्या: । उक्तञ्च वायुसंहितायाम् 'शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥' श्रीचक्रराजः निलयः गृहं यस्याः सा । निलयायै इति ॥|| श्रीमती त्रिपुरेषु जाग्रदादिषु सुन्दरी सर्वस्पृहणीया । सुन्दर्यै इति ॥ २३३ ॥ श्रीशिवः परशिवः तद्रूपा । शिवायै इति ॥ शिवशक्त्योरैक्यं सामरस्यं तदेव वास्तवं रूपमस्या: । रूपिण्यै इति ॥ ललते अविशेषात्सदा सर्वत्र शोभतेऽसौ ललिता सा चासौ अम्बिका चेति । ललिताम्बिकायै नम इति ॥ ललितासहस्रनामसु वाग्देवीविरचितेषु व्याख्यातुं कः प्रभवति ललितादेवी नामैकम् । कृपाकटाक्षमृते ॥ १ ॥ सन्ति हि सहस्रनामस्तोत्राण्यन्यानि तानि विविधानि । व्याख्यातानि तथान्यैरेतन्नाम्नः बहुजन्मसुकृतसेवनसम्प्राप्तश्रीशिवा भास्कररायैर्भाषितमेतद्भाष्यं कला समानिकिमु ॥ २ ॥ कटाक्षकणैः । महार्थसिद्धान्तम् ॥ ३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392