Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् दधिकमायुष्यं येभ्यस्तेषां गुटिकौषधियोगसिद्ध्यादीनां प्रदायकं तत्प्राप्तिकरापूर्वसम्पादकमिति । तेन न कालमृत्युनिवारणेन गतार्थता | 1 पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ॥ २३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रीतिप्रदत्वं विवेचयति अपुत्राणां पुत्रकामबद्धानाम् । सपुत्राणां सिद्धे इच्छाविरहादपुत्रेष्वेव प्रायः पुत्रकामनादर्शनात्तथोक्तम् । अत एवैकपुत्रामृतप्रजादीनां वन्ध्यास्वेव गणना स्मृतिषु | तेन सपुत्राणामपि पुत्रान्तरेच्छायामत्राधिकारः । अपुत्राणामपि पुत्रकामाभावे पुत्रकामप्रयोगे नाधिकार इति सिद्ध्यति । तेन च तत्तत्कामनायास्तत्तत्फलप्रयोगाधिकारितावच्छेदकत्वं सूचितम् । न चानेकफलविषयकसमूहालम्बनात्मककामनावतः सर्वप्रयोगेष्वधिकारात्तेन कः प्रयोगः प्रथमतोऽनुष्ठेय इत्यत्र विनिगमनाविरह इति वाच्यम् । तन्त्रेण सर्वफलप्रदस्यैकस्यैव प्रयोगस्यानुष्ठातुं शक्यत्वात् । न चैवं सति 'तत्र सर्वेऽविशेषादिति चातुर्थिकाधिकरणविरोधः । तत्र हि सर्वकामप्रददर्शपूर्णमासज्योतिष्टोमादेः सकृदनुष्ठानेनैकमेव फलं भवतीति सिद्धान्तितत्वादिति वाच्यम् | अल्पप्रदकर्मस्वेव तदधिकरणन्यायानां व्यवस्थितत्वात् । देवताप्रीतेस्तु लोकविलक्षणत्वात् । अत एवोक्तम्-लोकातीता गुणातीता सर्वातीता शमात्मिकेति । कर्मस्वपीदृशन्यायस्यर्ष्यन्तरैरङ्गीकाराच्च । यदुक्तं हिरण्यकेशिसूत्रे - एकप्रयोगे सर्वान्कामान्कामयीत प्रयोगपृथक्त्वे चैकैकमिति । वैषयिककामनासामान्याभाववतोऽप्यत्राधिकार इत्याहपुरुषार्थेति । पुरुषैर्बुद्धिमद्भिरर्थ्यत इति पुरुषार्थो मोक्षः । निष्कामोऽपि मोक्षफलकप्रयोगेऽधिक्रियत इति भावः । वस्तुतश्चतुर्वर्गप्रदायकमित्येवार्थः । सङ्कोचे मानाभावात् । उक्तञ्च पद्यपुराणे पुष्करखण्डे आह्निकप्रकरणे 'अतः परं च देवानामर्चनं कारयेद्बुधः । गणेशं पूजयेद्यस्तु विघ्नस्तस्य न बाधते ॥ आरोग्यार्थेऽर्चयेत्सूर्यं धर्ममोक्षाय माधवम् । शिवं धर्मार्थमोक्षाय चतुर्वर्गाय चण्डिकाम् ॥' इति ॥ २३७ ॥ ननु बहुफलप्रदत्वे सत्यल्पायाससाध्यत्वं सहस्रनामनवकेऽस्त्येव ललिताप्रीतिप्रदत्वमपि गङ्गाश्यामलादिप्रीतिजननद्वारा तत्रास्त्येव । पञ्चमीस्तवराजादिललितैकविषयकस्तोत्रान्तरेषु त्वव्याहतं ललिताप्रीतिकरत्वमित्याशङ्कामपाकुर्वन्क्रमप्राप्तं 325 इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् । जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥ २३८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392