Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 ललितासहस्रनामस्तोत्रम् इति विश्वः । अत एव स्व आत्मीयो भावोऽवस्थानं यस्यां सा च सा मधुरापुरी चेति वा । मीनाक्षीनिवासशालिहालास्यक्षेत्र[रूपेति ]निवासेति यावत् । यद्वा स्वस्यात्मनो भायां प्रतिभायां येऽवमाः प्रथमगणनीयाः । आत्मज्ञोत्तमा इति यावत् । तेषां धुरेव धुरा । धूरिति हलन्ताद्भागुरिमतेन टाप् । रथस्य धूर्यथा सर्वोत्तममङ्गं तद्वदियमात्मज्ञानवतां निर्वाहिकेत्यर्थः । न चावमपदस्य निकृष्टपरत्वमेवेति भ्रमितव्यम् । अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनात् । 'अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासी'दित्याग्नावैष्णवेष्टियाज्यानुवाक्यामन्त्रस्य सर्वदेवताप्रथमचरमभूतयोरग्निविष्ण्वोर्ग्रहणे प्रत्याहारन्यायेन मध्यस्थानामखिलदेवतानां ग्रहणं दीक्षणीयेष्टौ सिद्ध्यतीति प्रतिपादनपरस्य व्याख्यारूपे 'अग्निर्वे देवानामवमो विष्णुः परम' इति बढचब्राह्मणे प्रथमपदस्यावमपदेन व्याख्यानदर्शनेन तयोः पर्यायत्वसिद्धेः । स्वभामात्प्रज्ञानं ये वमन्ति सृजन्ति साधयन्ति तेषु धूरुत्तमेति वा । तेन 'न निर्धारण इति षष्ठीसमासनिषेधस्य न विरोधः । पुरुषोत्तम इत्यत्रेव सप्तमीसमासरवीकारात् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशेषणात्तत्प्रतियोगिनां भावानामशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैघृण्यादिप्रयोगिकैरभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुरा वा । स्वेषां भावेन भक्त्या मधु सत्फलं रातीति वा । 'चरन्वै मधु विन्दती ति श्रुतौ तथैव मधुपदस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्था यथासम्भवं योजनीया: । धीरा पण्डिता । धैर्यवती वा । धियमद्वैतबुद्धिं राति ददातीति वा । 'ईश्वरानुग्रहादेव पुंसामद्वैतवासनेति स्मृतेः । धीप्रदा इरा दशमीतिथिर्यस्यां वा । धीरैः पण्डितैः समर्चिता । 'तं धीरासः कवय उन्नयन्तीति श्रुतेः । अत एव कल्याणचरणैः स्वीयं धैर्य प्रकटीकृतम् 'पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये । ___ मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ इति । धीसंज्ञं ज्ञानाभिन्नं रसमानन्दमुद्दिश्यार्चिता वा ॥ २२० ॥ चैतन्यार्थ्यसमाराध्या चैतन्यकुसुमप्रिया । चैतन्यं चिद्रूपम् 'आत्मचैतन्यमात्मेति शिवसूत्रात् तदेवाय॑ पूजायोग्यं जलादि तेन सम्यगाराध्या । निराधाराख्यायाः पूजायाश्चिदभेदभावनारूपत्वात् 'ज्ञानमय॑ मिति भावनोपनिषच्छुतेः । उक्तञ्च स्कान्दे 'स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदा ॥ चैतन्यमयैरयैः योगिचित्तवृत्तिरूपैः पूजोपकरणैः सम्यगाराध्या । आराध्यायै इति ॥ चैतन्यकुसुमं चिद्रूपं प्रियं यस्याः सा । प्रियायै इति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392