Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
302
ललितासहस्रनामस्तोत्रम् पीता धनस्य सम्पत्तौ कृष्णा मारणकर्मणि । बभुर्विद्वेषणे प्रोक्ता शृङ्गारे पाटलाकृतिः ॥
सर्ववर्णा सर्वलाभे ध्येया ज्योतिर्मयी परम् ।' इति ॥ २२१ ॥
दक्षिणाऽदक्षिणाराध्या दरस्मेरमुखाम्बुजा। दक्षिणया दक्षिणैः कुशलैराराध्या । दक्षिणैः पण्डितैरदक्षिणैर्मूर्खश्चेति वा । दक्षिणामार्गोपासकेन वाममार्गोपासकेन चेति वा । यद्वा केवलकर्म जिज्ञासवो दक्षिणा इत्युच्यन्ते ।
'विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः ॥ इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिणा ब्रह्मविदः ताभ्यामाराध्या ।
'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।' इति वचनात् । दरमीषद्यथा तथा स्मेरं स्मितवन्मुखाम्बुजं यस्याः । मुखमम्बुजं यस्मिस्तन्मुखाम्बुजं ग्रीवावृत्तं दरवत् शङ्खवत्स्मेरं शोभमानं मुखाम्बुजं यस्या इति वा । कम्बुकण्ठीति यावत् । दरे भयकालेऽपि स्मेरमेव मुखाम्बुजं यस्या इति वा । कल्पान्तादिनैमित्तिककालेऽप्यन्येषामेव भयेन मुखवैवर्ण्यम् । अम्बायास्तु सर्वदा स्मेरमेव मुखमिति यावत् । दरे भक्तानामादरणविषये स्मेरं प्रसन्नमिति वा ।
अत्रेदं बोध्यम्-एतच्छ्लोकोत्तरार्धे चत्वारि नामानि प्रतीयन्ते । तत्र तृतीयातिरिक्तानि पुनरुक्तानि त्रीणि भवन्ति ।
कौलिनीकेवलाऽनयकवल्यफलदायिनी ॥ २२२ ॥ 'कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी ।
क्लींकारी केवला गुह्या कैवल्यपददायिनी ॥' इत्यत्र त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च छलाक्षरसूत्रकारैः कौलिनीकुलयोगिनीत्यस्यैकपदत्वं स्वीकृत्य प्रकृते च कौलिनीत्येकमवशिष्टमेकमिति नामद्वयमङ्गी
दक्षिणाऽदक्षिणाभ्यां कर्मिज्ञानिभ्यामाराध्या । आराध्याय इति ॥ दरस्मेरं ईषत्स्मितयुक्तं मुखाम्बुजं यस्या: सा । अम्बुजायै इति ॥ ___ कौलिनीति सृष्टिक्रमेण कौलिन्यादिवशिन्यन्ता वाग्देवताः ताभिः केवला निर्णीता । केवलायै इति ॥ अन_मपरिच्छिन्नं यत्कैवल्यपदं तद्ददातीति सा । दायिन्यै इति ॥ २२२ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392