Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 ललितासहस्रनामस्तोत्रम् इति । कूर्मपुराणेऽपि हिमवत्कृतदेवीस्तवे 'सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमब्धौ ललिते तवैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ इति । कौर्म एव मङ्कणकंप्रति शिवेन विश्वरूपे दर्शिते ___ 'किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पावे राजमाना व्यवस्थिता ॥ इति तत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निर्वोक्तम् 'मम सा परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिभिः शक्तिर्जगद्योनिः सनातनी ॥ स एव मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ॥ इति । सनत्कुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्तिं तन्महिष्याः पद्मिन्याख्यायाश्च पार्वतीभक्तिं वर्णयित्वोक्तम् 'एवं देव्यात्मना स्वेन रूपेण च जनार्दनः । दम्पत्योरेककायत्वादेक एव द्विधार्चितः ॥ इति । बृहत्पाराशरस्मृतावपि 'दुर्गा कात्यायनी चैव यजन्वाग्देवतामपि । चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ॥' इति । पद्मपुराणेऽपि 'चण्डिका स्नपयेद्यस्तु ऐक्षवेण रसेन च । सौपर्णेन स यानेन विष्णुना सह मोदते ॥ इति । आदित्यपुराण-शिवपुराणयोरपि-'या तस्य पार्श्वगा बाला सा पार्वत्यंशजो हरि रिति । वामनपुराणेऽपि पौर्णमास्यां तु यो माघे पूजयेद्विधिवच्छिवाम् । सोऽश्वमेधमवाप्नोति विष्णुलोके महीयते ॥ इति || अयोनिर्यानिनिलया कूटस्था कुलरूपिणी ॥ २१७ ॥ न विद्यते योनिः कारणं यस्याः साऽयोनिः । योनिशब्दः स्थानवचनो वा योनिष्ट इन्द्र निषदे अकारी ति श्रुतेः । हे इन्द्र ! तव निषदे उपवेशनाय मया स्थानं कृतमित्यर्थात् नास्ति योनिः कारणं यस्याः सा । अयोन्यै इति ॥ योनावन्तस्त्रिकोणे निलयो यस्याः सा । निलयायै इति ॥ कूटवदचलभावेन तिष्ठतीति सा । कूटस्थायै इति || कुलं सजातीयसमूहो जगत्, तद्रूपमस्याः सा । रूपिण्यै इति ॥ २१७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392