Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
११७
ललितविस्तरासंस्कृत टीका
तत्र धर्मादिकरान्नमस्यामि, 'दुर्गतिप्रसृतान् जीवानि' त्यादिश्लोकोक्तनिरुक्तो धर्मः, स च द्विभेदः - श्रुतधर्म्मश्चारित्रधर्म्मश्च, श्रुतधम्र्मेणेहाधिकारः, तस्य च भरतादिष्वादौ करणशीलास्तीर्थकरा एव । आह - श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां ? येनोच्यते-धर्मादिकरान्नमस्यामोति, उच्यते, श्रुतज्ञानस्य तत्प्रभवत्वात्, अन्यथा तदयोगात्, पितृभूतत्वेनावसर एषामिति ।
—अथ शास्त्रकारः, ' पुक्खरखरदी' सूत्रकथनपूर्वकं ' सुअस्स भगवओ करेमि काउसग्गं वंदणवत्तिआए' इत्यादिसूत्रमुच्चार्य 'अन्नत्थ' कथयित्वा एकनमस्कारविषयककायोत्सर्गं कृत्वा - पारयित्वा च सिद्धान्तविषयक वन्दनासत्क - तृतीयस्तुतिकथनरूप - षष्ठसप्तमाधिकारं दर्शयन् कथयति. -
टी... पुनश्चप्रथमपदकृताभिमुख्यं, आदिपदेन कृतनाम - आदाननामवत् - पुष्करवरद्वीपार्धसूत्रं(गौण-गुणवाचकनामवत्—श्रुतस्तबं) विधिवत्, एकोऽनेके वा पठति-पठन्ति वा, तस्येदानीमभिसम्बन्धो विवरणं चोन्नीयते, सर्वतीर्थंकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् अत इदमुच्यते
(6 पुक्खश्वर दीवड्ढे घायइसंडे य जंबुदीवे य । भर हेरवय - विदेहे धम्मा गरे नम॑सामि || "
अभिसम्बन्धः=' लोगस्स ' सूत्रे सर्वतीर्थकराणां स्तुतिरुक्ता, अधुना तैरुपदिष्टस्यागमशास्त्रस्य येनागमेन ते भगवन्तस्तदभिहिताश्च भावाः (द्रव्यपर्यायाद्या) स्फुटं - स्पष्टमुपलभ्यन्ते, ज्ञानगोचरीक्रियन्तेऽतस्तत् प्रदीप स्थानीयं - स्वपरप्रकाशकदीपवत् - आगमज्ञानं - श्रुतज्ञानं प्रकाशयति. अत एव, एष सर्वज्ञः, तदुक्तागमश्च स्तुतिः - कीर्तनयोग्यैव.
पुष्करवरेत्यादि=पद्मपुञ्जप्रधानद्वीपस्यार्द्ध ( अर्धोभागः ) मानुषोत्तरा चला दर्वाग्भागवर्ति, तस्मिन् । ( मानुषा उत्तरे यस्य स मानुषोत्तराचलः, अर्थादेतस्य पूर्वभागे मानुषा न सन्ति अपि तूत्तरभागे ) पुष्करखरद्वीपार्थे,
Loading... Page Navigation 1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550