Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 475
________________ ललितविस्तरासंस्कृतटीका ર૭ सार--सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति ॥ यतश्चैवमत: "सिद्ध भो ! पयओ नमो जिणमए नन्दी सया संजमे, देवनागसुवण्णकिण्णरगणस्सब्भूअभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्ढउ ॥४॥" अस्य व्याख्या-सिद्धे-प्रतिष्ठिते प्रख्याते, तत्र सिद्धः फलाव्यभिचारेण प्रतिष्ठितः सकलनयव्याप्तेः प्रख्यातस्त्रिकोटीपरिशुद्धत्वेन, भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, “ नमो जिनमते " सुपां सुपो भवन्तीति चतुर्थ्यर्थे सप्तमी, नमो जिनमताय, तथा चास्मिन् सति जिनमते : नन्दिः " समृद्धिः “ सदा,” सर्वकालं, क्व ? "संयमे" चारित्रे तथा चोक्तं-“ पढमं नाणं तओ दयेत्यादि," किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्त. अय॑न्त एव देवादिभिः, किंभूते जिनमते ?लोकनं लोकः ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्त इत्यत आह'त्रैलोक्यं मनुष्यासुरं" आधाराधेयभावरूपमित्यर्थः, अयमित्थम्भूतः श्रुतधम्मों वर्धतां-वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणमेतत् शाश्वतं वर्द्धतामित्यप्रच्युत्येति भावना, विजयतः, ___ अनर्थप्रवृत्तपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरंचारित्रधर्मोत्तरं वर्द्धतां, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550