Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 516
________________ १६८ ललितविस्तरासंस्कृतटीका मुत्तासुत्ती मुद्दा, समा जहिं दोवि गन्भिया हत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्गत्ति ॥५॥" प्रणिधानं यथाशयं यद्यस्य तीवसंवेगहेतुः, ततोऽत्र सद्योगलाभः, यथाहुरन्ये- तीवसंवेगानामासन्नः समाधिः, मृदुमध्याधिमात्रत्वात् , ततोऽपि विशेष इत्यादि ” प्रथमगुणस्थानस्थानां तावत्, एवविधमुचितमिति सूरयः ॥ जय कीयराय ! जगगुरु ! होउ ममं तुहप्पभावओ भयवं?। भवनिव्वेओ मग्गाणुसारिया इदृफलसिद्धी ॥१॥ लोयविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च । सुहगुरुजोगो तवयणसेवणा आभवमखंडा ॥२॥ अस्य व्याख्या-जय वीतराग! जगद्गुरो ! भगवतस्त्रिलोकनाथस्याऽऽमन्त्रणमेतत् भावसन्निधानार्थ, भवतु, मम त्व. प्रभावतो' जायतां मे त्वत्सामर्थेन भगवन् ! किं तदित्याह'भवनिर्वेदः' संसारनिर्वेदः, न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिर्विणिस्य तत्प्रतिबन्धात् , तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयलत्वात् , निर्जीवक्रियातुल्य एषः, तथा 'माग्र्गानुसारिता' असद्ग्रहविजयेन तत्वानुसारितेत्यर्थः, तथा “ इष्टफलसिद्धिः” अवि. रोधिफलनिष्पत्तिः, अतो हीच्छाविघाताभावेन सौमनस्य, तत उपादेयादरः, न त्वथमन्यत्रानिवृत्तौत्सुक्यस्येत्ययमपि विद्वजनवादः, पं..." ततोऽत्रेत्यादि ” ततस्तीव्रसंवेगादुक्तरूपाद् " अत्र" प्रणिधाने " सद्योगलाभः " शुद्धसमाधिप्राप्तिः परसमयेनापि समर्थयन्नाह-" यथाहुः” “ अन्ये" पतञ्जलिप्रभृतयः, यदाहुस्तदेव दर्शयति

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550