Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका -शान्तिकर-सम्यग्दृष्टि-समाधिकररूपं विषयं गृहीत्वा, एतानाश्रित्य करोमि, कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत्,
किश्चात्र वैशिष्टयमिदं यत् -स्तुतिश्चैषां वैयावृत्त्यकराणां (अत्र वृद्धसम्प्रदायः–वैयावृत्त्यकरनामक-शब्देनाऽम्बिका-चक्रेश्वरी-अप्रति-चक्रादि-शासनदेव्यः,तथा जैनशासनाऽधिष्ठायकरक्षक-गोमुखादि-यक्षादि शासनदेवा गृह्यन्ते.)
___ यतो यत्सत्कः कायोत्सर्गः, तत्सत्का स्तुतिर्गीयते, तथा तद्भाववृद्धरित्युक्तप्राय-तथाप्रकारकभावस्य वृद्धिप्रकर्षों भवति.
तथा च तेषां वैयावृत्त्यकरादीनां स्वविषयककायोत्सर्गस्य, अपरिज्ञाने (अपरिज्ञातत्वे) अस्माद् वैयावृत्त्यकरादिरूपविषय-विषयक-कायोत्सर्गतः कायोत्सर्गकर्तुः, विध्नशान्तिपुण्यवन्धादिरूपशुभफलसिद्धौ, इदमेव कायोत्सर्ग-प्रवर्तकं “वैयावच्चगराणं संतिगराणं सम्मद्दिछिसमाहिगराणं करेमि काउस/गं "इति वचनं ज्ञापकं-गमकं, आप्तोपदिष्टत्वेनाव्यभिचारित्वात्फलावश्चकत्वेन गमकम् ।
एतेन वचनेन शुभसिद्धिलक्षणं वस्तु, अन्येन प्रमाणेनासिद्धं-अप्रतिष्ठितं नास्ति, सिद्धमस्ति,
एतद्वस्तु दृष्टान्तेन ज्ञापयति, 'आभिचारुकादौ' दृष्टान्तधर्मिणि आभिचारुके स्तोभनस्तम्भन-मोहनादि-फले कर्मणि, आदिशब्दात् , शान्तिकपौष्टिकादिशुभफलकर्मणि च 'तथेक्षणात् ' स्तोभनीय-स्तम्भनीय-मोहनीयादिभिरविज्ञानेऽपि, आप्तोपदेशेन स्तोभनादि-कर्म-कर्त्तरिष्टफलस्य स्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् प्रयोगो यदाप्तोपदेशपूर्वकं कर्म, तद्विषयेणाऽज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथा चेदं वैयावृत्त्यकरादि-विषयक कायोत्सर्ग-करणमिति.
अर्थात् - कायोत्सर्गकर्तः, एतद्, शुभत्वेन विघ्नोपशमपुण्यबन्धादिः प्राप्तो भवति, इदं फलं प्रतिष्ठितमेव यतोऽभिचारप्रयोगादौ स्तोमन-स्तम्भनमोहनादिमंत्रतंत्रप्रयोगे एवं भवतीति दृश्यते तथा शान्ति-पौष्टिक-सात्त्विक-शुभफलकं कर्माऽपि, एवं भवद् दृश्यते, तत्र यमुद्दिश्य एष प्रयोगः क्रियते, स एतं प्रयोगं किञ्चिदपि न जानाति परन्तु, एषा व्यक्तिः, स्तोमनस्तम्भन-मोहनाकर्षण-शमनानुकूलतावती भवति, एतादृशी, नियत-मंत्रतंत्रादिविषयक-साधना, मार्गदर्शकाप्तपुरुषकथनानुसारेण समीचीनसाधनाकरणेन, साऽज्ञानवती, व्यक्तिरपि जानाति, स्तोमनादिकं प्राप्यते,
Loading... Page Navigation 1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550