Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका ___" तीव्रसंवेगानां" प्रकृष्टमोक्षवाञ्छानां “ आसन्नः" आशुभावी “समाधिः" मनःप्रसादो यत इति गम्यते, अत्रापि तारतम्याभिधानायाह-" मृदुमध्याधिमात्रत्वात्" मृदुत्वात्-सुकुमारतया, मध्यत्वाद्-अजघन्यानुत्कृष्टतया, अधिमात्रत्वात्-प्रकृष्टतया तीव्र संवेगस्य " ततोऽपि" तीव्रसंवेगादपि किं पुनर्मन्दान्मध्याद्वा संवेगाद्विशेषत्रिविधः समाधिरासन्नाऽऽसनतराऽऽसन्नतमरूपः, आदिशब्दान्मृदुना मध्येनाधिमात्रेण चोपायेन यमनियमादिना समवायवशात् प्रत्येकं मृदुमध्याधिमात्रभेदभिन्नतया त्रिविधस्य समाधेर्भावात् नवधाऽसौ वाच्य इति ।।
___ “अतो हीत्यादि” “अतः” इष्टफलसिद्धेः “हि" यस्माद् "इच्छाविघाताभावेन" अभिलाषभङ्गानिवृत्त्या, किमित्याह- " सौमनस्य " चितप्रसादः “ ततः " सौमनस्याद् “ उपादेयादरः” उपादेये-देवपूजादौ आदरः-प्रयत्नः, अन्यथाऽपि कस्यचिदयं स्यादित्याशङ्कयाह" नतु" न पुनः " अयम्" उपादेयादरः “ अन्यत्र" जीवनोपायादौ “अनिवृत्तौत्सुम्यस्य" अव्यावृत्ताऽऽकाङ्क्षाऽतिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् ।।
टी०...किञ्च पुनः संवेग-मुमुक्षुवृत्तितो भावित-संस्कारितमतिमन्तो विधिना-'सिद्धाणं. पर्यन्तं' कायोत्सर्ग स्तुति च कृत्वानन्तरं पादयोः भूमेश्च प्रमार्जनं कृत्वा, उपविश्य पूर्ववत् प्रणिपातदंडक-नमोत्थुणं' आदि सूत्रमुच्चारयेत् , ततः स्तोत्रस्तवनादिकमुच्चारयेद्,
ततः सकलयोगाक्षेपाय-समस्तसमाधेराकर्षणाय, मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्यात्, (प्रणिधानसूत्रमुच्चारयेत् ) करोति, कुर्वन्ति वा, मुक्ताशुक्त्या, उक्तं च
(१) 'पञ्चाङ्गो' प्रणिपातः, स्तवपाठो भवति योगमुद्रया । 'वंदण' ( 'वंदणवतियाए' इत्यादि कथयित्वा कायोत्सर्गों) जिनमुद्रया, प्रणिधानं ('जयवीयराय' सूत्रं ) मुक्ताशुक्त्या ।
(२) द्वौ जानू द्वौ करौ पंचमानं भवत्युत्तमाङ्गंतु, सम्यग् सम्प्रणिपातो ज्ञेयः, पञ्चाङ्गप्रणिपातः ।
(३) अन्योऽन्यान्तरितांगुलिकोसाकार भ्यां हस्ताभ्यां, उदरोपरिकूपर-संस्थितैस्तथा योगमुद्रया ।
(४) चत्वारि, अगुलानि पुरतो, न्यूनानि यत्र पश्चिमतो । द्वौ पादौ रक्षित्वा यत्र कायोत्सर्गों भवति, सा पुन भवति जिनमुद्रा । __(५) मुक्ताशुक्तिर्मुद्रा, समौ यत्र (याभ्यां) द्वावपि गर्भितौ हस्तौ, तौ पुनर्ललाटदेशे लमौ, अन्ये, अलमाविति ।
प्रणिधानं यथाशयं यद्यस्य तीव्रसंयोगहेतुः, ततोऽत्र सद्योगलाभः, यथाऽऽहुरन्ये
'ततोऽत्रेत्यादि' ततस्तीव्रसंवेगादुक्तरूपाद् 'अत्र' प्रणिधाने 'सद्योगलाभः' शुद्धसमाधिप्राप्तिः, परसमयेनापि समर्थयन्नाह-'यथाहुः' 'अन्ये'. पतञ्जलिप्रभृतयः, यदाहुस्तदेव
२२
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550