Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृत टीका
'तत्रेत्यादि' - गतादिपदेन यत्सूचितं मृदु-मध्यम-उत्कटमात्रक - यमनियमादिप्रत्येकोपायद्वाराऽपि त्रिविधसमाधिर्मनः प्रसन्नता प्राप्यते, एवं मृदुतः शीघ्रभावी - अधिकशीघ्रभावी - अतिशीघ्रभावी समाधिः, एवं मध्यमतोऽपि - एतत् त्रिविधसमाधिश्च उत्कृष्टतोऽप्येतत् त्रिविध समाधिरेवं रीत्या नवधा समाधि र्भवेत् प्रणिधानं प्रथमगुणस्थानकेऽपि भवति
१७१
प्राचीनाचार्याः कथयन्ति यत् मिथ्यात्वगुणस्थानकनामक - प्रथमगुणस्थानकस्था मन्दमिथ्यादृष्टिजीवानामपि एतद्भवनिर्वेदादिविषयक ाशंसा - प्रणिधानभवनं युक्तियुक्तम्, अद्यापि यद्यपि बोधिस्तेषां नास्ति, तथाप्येतत् प्रणिधानं पुनः पुनः कुर्वतां बोधिलाभः, अर्थात् बोधि प्राप्तितः पूर्वमप्येतत् प्रणिधानमवश्यं कर्त्तव्यम्, आगमनानन्तरमप्यूर्द्वगुणस्थानके गन्तुं तीव्र - तीव्रतरप्रणिधानमावश्यकम् ।
- जय वीयराय जगद्गुरु सूत्रस्य व्याख्या -
जय वीतराग ! जगद्गुरो ! भवतु, मम, त्वत्प्रभावतः । अत्र भगवतस्त्रैलोक्यनाथस्यामन्त्रणमेतद् भावसन्निघानार्थम् । अर्थात्-हे भगवन् - त्रिलोकीनाथ ! त्वामामन्त्रयामि मम भावेषु सन्निधानं - नैकटयं कुरु कुरु मम भावे भवतां सन्निधानार्थ, आगच्छेति आगच्छेत्यामन्त्रणं, आमन्त्रणेन भवतां भावाभेदसान्निध्येन प्रभावैक्य - नैकट्यमायाति । मदीयभाव-भवदीयप्रभावयो र्मिलितयोः कार्यसिद्धिः, अथवा त्वत्सामर्थ्येन प्रार्थनारूपा अष्टौ विषयाः सिद्ध्यर्थं व्यज्यन्ते भवनिर्वेदाद्याः, भवनिर्वेदः = संसारान्निर्वेदः = भवाद्भवान्तरे, कायात्कायान्तरे, रागादिभावविषयकर्मोदय-हर्षहास्यादिसुखादिभ्यो भिन्नभिन्न- भावाद्यन्तरेषु गमनं - परिभ्रमणं - परिवर्तनवर्त्तनं भयंकर नवनवनरकादिगतिषु गमनं चतसृषु दिक्षु पुनरपि पुनभ्रमणं भवः, धर्मस्य बीजं भवनिर्वेदः, धर्मसाधना सर्वाऽपि तदैव कथ्यते, तदन्तर्गतो भवनिर्वेदः स्यात्, विना भवनिर्वेद, मोक्षार्थाय कृतोऽपि यत्नोऽयत्न एव.
तथा मार्गानुसारिता = यथा भवनिर्वेदः प्रार्थनीयः (आशंसनीयः) तथा मार्गानुसारिता= इष्टा प्रार्थनात्वेन, मार्गानुसारिता = असद् ग्रह विजयेन तत्त्वानुसारिता = असद्द्महस्य (कदामहस्य - पूर्वप्रहस्य - व्युद् प्रहस्य) विजयेन, तत्र विजयं प्राप्य, मार्ग प्रति-तत्त्वं प्रति, अनुसरणं - पक्षपातः, आत्मनो हृदयस्य वा गतिः - प्रगतिरनुगति यवित्, यत्र मार्गो न तत्त्वं न तत्र, नानुसरणं, नो गति र्वा पक्षपातो - न तत्त्व बुद्धि:,
हि-यतो, भवतोऽनिर्विण्णो-भवाभिनन्दी, मोक्षमुद्दिश्य न यतते, भवमधिकृत्य न यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्, भवनिर्वेदरहिते - भवरसिके भवासक्तिरप्रतिहता भवति, भवरसासव
Loading... Page Navigation 1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550