Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१६७
ललितविस्तरासंस्कृत टीका
यथा, यदाप्तपुरुषकथनानुसारेण मंत्रतंत्रादिकं क्रियते, स एतस्योद्देश्यभूतविषयमजानानोपि कर्म-कर्त्तः फलं साधयन् वर्त्तते यथा स्तोभनस्तम्भनादि कर्म, तथैतं वैयावृत्त्यकारिणमुद्दिश्य क्रियमाणा कायोत्सर्ग-क्रिया, कायोत्सर्गकर्तः फलं कथं नोत्पादयेत् ! उत्पादयेदेव,
कायोत्सर्गकर्तः फलतो वैयावृत्त्यकारिणो वैयावृत्त्ये प्रकृष्टोत्साहो वर्त्तते-वर्धते च,
अत्रेदं हार्द ज्ञेयम् =सदा नियमत औचित्येन शोभमानप्रवृत्तिपूर्वकं 'औचित्त्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यम्' इति न्यायेन प्रवृत्तिः कार्या इति हेतुना वैयावृत्त्यकरादि-विषयककायोत्सर्गरूपैव ।
क्रिया, सकलयोगस्य (उत्तरोत्तर-गुणवृद्धः) बीजं ज्ञेयम् । किञ्च वंदणवत्तियाए' इति पदत आरभ्य 'ठामि काउसग्ग' यावत्पाठोऽत्र नो समुच्यते, परन्तु 'अन्नत्थ उससिएणं' इत्यादि पाठो निगद्यते, यतरते वैयावृत्त्यकराः शासनस्य देवाश्च देव्यश्च, अविरतिमन्तो भवन्ति, सामान्य प्रवृत्तितः, एवमेवोपकारो दृष्टोऽस्ति, तस्मिन्नेव च प्रकृतसूत्ररूपवचनस्य प्रामाण्यमस्ति, एवं 'सिद्धाणं बुद्धाणं' रूप-सूत्र -सिद्ध-स्तवनामकसूत्रस्य व्याख्या समाप्तेति । -अथ शास्त्रकारोऽवतरणिकासहितं 'जयवीयराय.'-प्रणिधानसूत्रम् व्याख्यानयति
___पुनः संवेगभावितमतयो विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकादि पठित्वा स्तोत्रपाठपूर्वकं ततः सकलयोगाक्षेपाय प्रणिधानं करोति कुर्वन्ति वा, मुक्ताशुक्क्या उक्तं च-"पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए ।
वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥१॥ दो जाणू दोण्णि करा, पंचमगं होइ उत्तमंगं तु । समं संपणिवाओ, णेओ पंचंगपणिवाओ ॥ २॥ अण्णोण्णंतरियंगुलिकोसागारेहिँ दाहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहि तह जोगमुद्दनि ॥३॥ चत्तारि. अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥४॥
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550