________________
१६८
ललितविस्तरासंस्कृतटीका मुत्तासुत्ती मुद्दा, समा जहिं दोवि गन्भिया हत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्गत्ति ॥५॥"
प्रणिधानं यथाशयं यद्यस्य तीवसंवेगहेतुः, ततोऽत्र सद्योगलाभः, यथाहुरन्ये- तीवसंवेगानामासन्नः समाधिः, मृदुमध्याधिमात्रत्वात् , ततोऽपि विशेष इत्यादि ” प्रथमगुणस्थानस्थानां तावत्, एवविधमुचितमिति सूरयः ॥
जय कीयराय ! जगगुरु ! होउ ममं तुहप्पभावओ भयवं?। भवनिव्वेओ मग्गाणुसारिया इदृफलसिद्धी ॥१॥ लोयविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च । सुहगुरुजोगो तवयणसेवणा आभवमखंडा ॥२॥
अस्य व्याख्या-जय वीतराग! जगद्गुरो ! भगवतस्त्रिलोकनाथस्याऽऽमन्त्रणमेतत् भावसन्निधानार्थ, भवतु, मम त्व. प्रभावतो' जायतां मे त्वत्सामर्थेन भगवन् ! किं तदित्याह'भवनिर्वेदः' संसारनिर्वेदः, न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिर्विणिस्य तत्प्रतिबन्धात् , तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयलत्वात् , निर्जीवक्रियातुल्य एषः, तथा 'माग्र्गानुसारिता' असद्ग्रहविजयेन तत्वानुसारितेत्यर्थः, तथा “ इष्टफलसिद्धिः” अवि. रोधिफलनिष्पत्तिः,
अतो हीच्छाविघाताभावेन सौमनस्य, तत उपादेयादरः, न त्वथमन्यत्रानिवृत्तौत्सुक्यस्येत्ययमपि विद्वजनवादः,
पं..." ततोऽत्रेत्यादि ” ततस्तीव्रसंवेगादुक्तरूपाद् " अत्र" प्रणिधाने " सद्योगलाभः " शुद्धसमाधिप्राप्तिः परसमयेनापि समर्थयन्नाह-" यथाहुः” “ अन्ये" पतञ्जलिप्रभृतयः, यदाहुस्तदेव दर्शयति