Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
१५३
सिद्धसततसमय
___ सिद्धसततसमय= १ २ ३ ४ ५ ६ ७ ८ यावद् भवति तदा प्रत्येकसमये, अधिकाधिक=१०८ | १०२ ९६८४७२६०४८३२ यावत् सिद्धा भवेयुः ।
शङ्का ननु सर्व एवैते भेदास्तीर्थसिद्धाऽतीर्थसिद्धभेदद्वयान्त विनः, तथाहि तीर्थसिद्धा एव तीर्थकरसिद्धाः । अतीर्थकर-सिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा इति एवं शेषेष्वपि भावनीयमित्यतः किमेभिरिति ?
समाधानम् =अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाऽप्रतिपत्तेर ज्ञात ज्ञापनार्थ भेदाभिधानमित्यदोषः । अर्थाद् , अन्तर्भावे सत्यपि द्वितीयतीर्थकरसिद्धादीनां तीर्थकरसिद्धत्वादिरूपेण-तत्तद्रूपेण सिद्धीभवनस्य बोधो न भवेद् , यथेष तीर्थकरसिद्धः कथ्यते, एष गृहिलिङ्गसिद्धः, एष एकसिद्धः कथ्यते, एवं शृङ्गग्राहिकया सर्वभेदप्रतिपत्तेरभावेनाज्ञातस्य ज्ञापनार्थ ।
___ -अथ सिद्धस्तवसूत्रस्य, द्वितीय-तृतीय गाथायां व्याख्यां अवतरणिका-सहितां करोति
___ इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति (करोति) कुर्वन्ति (वा,) “जो देवाणवि देवो, ज देवा पंजली नमसंति। तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥२॥" अस्य व्याख्या-यो' भगवान्वर्द्धमानः 'देवानामपि ' भवनवास्यादीनां 'देवः' पूज्यत्वात् , तथाचाह-'यं देवाः प्राञ्जलयो नमस्यन्ति' विनयरचितकरपुटाः सन्तः प्रणमन्ति 'तं' 'देवदेवमहितं' देवदेवाः-शकादयः तैर्महितः-पूजितः 'शिरसा' उत्तमाड्रेनेत्यादरप्रदर्शनार्थमाह, वंदे, कं? 'महावीरम्' ईर गतिप्रेरणयोरित्यस्य विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति चेह शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः, उक्तञ्च-"विदारयति यत्कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥"
२०
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550