Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तगसंस्कृतटोका मोहा णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवजिया, णो अपुवकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोगा लद्धिए, णो अकल्लाणभायणंति कहं न उत्तमधम्मसाहिग” त्ति । तत्र 'न खल्विति' नैव स्त्री अजीवो वर्त्तते, किन्तु ! जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधस्तथादर्शनात् , न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात् , तद्वयपोहायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधर्माद्वेषशुश्रूषादिदर्शनात् , भव्योऽपि कश्चिद्दर्शनविरोधो यो न सेत्स्यति तन्निरासायाह-'नो दर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात् , दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-नो अमानुषी' मनुष्यजातौ भावात्, विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् , मानुष्येऽप्यनार्योत्पत्तिरनिष्टा तदपनोदायाह-नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथादर्शनात् , आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह- 'नो असङ्खयेयायुः' सर्वैव, सङ्घयेयायुर्युक्ताया अपि भावात् , तथादर्शनात् , सङ्ख्ययायुपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिकरमतिः ' सप्तमनरकायुर्निबन्धनरौद्रध्यानाभावात् , तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत् , न, तेन तस्य प्रतिबन्धाभावात्, तत्फलवदितरफलभावेनानिष्टप्रसङ्गात् ,
अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' काचित् उपशान्तमोहापि सम्भवति, तथा
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550