Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृत टीका
इष्टफलदायित्वेन गण्यते, वस्तुतस्तु भगवन्नमस्कारो जगतीष्टफलदायितया गीयमान - कल्पद्रुमादिप्रकारमेव भगवन् स्तवनमस्कारतुल्यं, अपण्डिता - अकुशला एतद्वदन्ति
तथाहि=महामहिमशाली, जागतिकः कल्पवृक्षः कल्पनाविषयं फलं ददाति भगवन्नमस्कारस्तु कल्पनाऽतीताऽनन्ताऽव्याबाघसुखमय मोक्षनामकं फलं ददाति, जागतिक - मन्त्र सर्वदुः खरूप - विषापहो न भवति, परन्तु जन्मजरामरणशोक दारिद्रयभय - पराधीनता - विडम्बनादिसकलसांसारिकदुःखरूपविषापहो भगवन्नमस्कारो भवति. जागतिक - तीर्थकर नामकर्मादिरूपं पुण्यं तीर्थंकरत्वरूपं फलं ददाति. जागतिक - चिन्तामणिरपि चितितं लौकिकं फलं ददाति परन्तु सर्वकर्मक्षयरूपापवर्ग फलं तु भगवन्नमस्कारो ददाति अतो जागतिकफलदायिचिन्तामण्यादिभिः, ते नमस्कारः, तुल्यो नाऽभिधीयते .
१६३
एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यानक्रिया,
66
टी.....(श्रीमद्-हेमचन्द्रसूरीश्वरैः योगशास्त्रे स्वोपज्ञवृत्तौ कथितमस्ति यद् 'एतास्तिस्रः स्तुतयः ' गणधरकृतत्वेन नियमेनोच्यन्ते केचित्तु, अन्यस्तुतिद्वयं वदन्ति. ) यथाहिउज्जित सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि अरिट्ठनेमिं नम॑सामि ॥ ४ ॥ चचारि अट्ठदस दोय वंदिआ जिणवरा चउव्वीसं । परमट्ठनिट्ठि - अट्ठा सिद्धा सिद्धि मम दिसंतु ।। ५ ।।
"
( " उज्जयंत शैलशिखरे दीक्षा ज्ञानं निषेधिका यस्य । तं धर्मचक्रवर्तिनं, अरिष्टनेमि नमस्यामि ॥ चत्वारो, अष्ट, दस, द्वौ च वंदिता जिनवरा: चतुर्विंशतिः । परमार्थ - निष्ठितार्थाः सिद्धाः सिद्धि मम दिशन्तु ॥ " )
( तथा च शक्रस्तवे 'जे अइया सिद्धा' रूप - प्रथमगाथायां द्वितीयोऽधिकारश्च 'सिद्धाणं' सिद्धस्तवस्य, चरमगाथाद्वयरूपो दशम - एकादशोऽधिकार एवं तदधिकारत्रयं,
श्रुतपरम्परया - गीतार्थ - पूर्वाचार्यस्य सम्प्रदायेन कथ्यते, अथवा श्रुतेन-सूत्रेण तथा तस्सूत्रस्य निर्युक्तितो भाष्येण चूर्ष्या चैवं श्रुतपरम्परया - सूत्रादिपञ्चाङ्गी परम्परया कथ्यते यथा सूत्रे चैत्यवंदनं श्रुतस्तवपर्यन्तं कथितं किञ्च निर्युक्तिमध्ये सिद्धस्तवपर्यन्तं (सिद्धाणं प्रथमगाथा
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550