Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
यजेत ः पचेतेत्यादि विधिप्रत्ययेनेष्टसाधनत्वोपस्थापनात् (त. कौ.)
किञ्चातः ? (तथाचैतस्मात् किं ?) यद्याद्यः पक्षः, ( प्रशंसामात्रत्वात् ) स्तुत्यर्थवादरूप - प्रथमपक्षे स्तुत्यर्थप्रशंसावाचक - वाक्यतः (ततः) यथोक्तफलशून्यत्वात्, फलान्तरभावे च तदन्य( वीर - विभु - भिन्नान्य) स्तुतितः, अविशेषात् - विशेषाभावेन वीरस्तुतिविषयक प्रयत्नेनाऽलं - कृतं, न च यक्षस्तुतिरप्यफलैवेति प्रतीतमेवैतत् .
१६१
अथ चरमो विकल्पः (विधिवादरूपः ) ततः सम्यक्त्वाणुव्रत - महाव्रतादि - चारित्रपालनावैयर्थ्य, तत एव मुक्ति-सिद्धेः न च फलान्तरसाधकमिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात्, “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " (तत्त्वा. अ. १, सू. १) इति वचनादिति.
,
एवमर्थवाद - दृष्टाऽथवा विधिवाददृष्ट्या, एतद् " इक्कोऽवि नमुत्रकारो" वचनमेकवीरनमस्कारोऽथवाऽन्यसम्यक्त्वादि निष्फलो भवतीति, एवं वचनं कथं कथितं ? इति पूर्वपक्षोऽस्ति. उत्तरपक्षः =अत्रोच्यते, विधिवाद एवायम् । न च सम्यक्त्वादि - वैयर्थ्य, तत्त्वतस्तद्भाव एवाऽस्य भावात् दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, अवन्ध्यहेतुश्चाऽधिकृतफल–सिद्धौ ।
'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावाद्, द्रव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह'दीनारादिभ्यो' दीनारप्रभृति - प्रशस्तवस्तुभ्यो 'भूतिन्यायो' विभूति दृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः ' सम्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह- 'तदवन्ध्यहेतुत्वेन ' तस्य नमस्कारस्य साध्यस्याऽवन्ध्यहेतुत्वेन - नियत फलकारिहेतुभावेन सम्यक्त्वादीनां ' तथा ' भावनमस्काररूपतया ' तद्भावोपपत्तेः ' सम्यक्त्वादीनां परिणत्युपपत्तेः, मूतिपक्षे तु तस्याःमृतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा: - भूतितया, तेषां - दीनारादीनां परिणते र्घटनादिति योज्या इति । भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्क्याह – 'अवन्ध्यहेतुश्च' अस्खलितकारणं च 'अधिकृत फलसिद्धौ' मोक्षलक्षणायां ।
८
भावनमस्कार इति भगवत् - प्रतिपत्तिरूप इति,
२४
अर्थात् - मोक्षरूपाधिकृतफलसिद्धि प्रति भगवत्प्रतिपत्तिनामकभावनमस्कारः, " तुरियभेदपडिवती पूजा, उपशभ खीण सजोगी रे । चउहा पूजा इम उत्तरज्झयणे भाषी केवल भोगी रे ।। " ( आ. चो. सुविधि. स्त. ७)
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550