Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका भव्याऽपि भवेत् तत्र भव्यत्वयोग्यसंसारनिर्वेद-निर्वाणधर्माद्वेष-शुश्रषादि दृश्यते एव, भव्योऽपि कश्चिद् दर्शनविरोधी यो न सेत्स्यतीति.
(सप्तमेत्यादि' सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने, आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंक्लेशरूपस्याभावात् स्त्रीणां 'षष्ठी च स्त्रियः' इनि वचनात् , तद्वत् -प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहेतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ।
___ एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवेतत्परोक्तं, कुत इत्याह-'तेन'प्रकृतरौद्रध्यानेन 'तस्य' प्रकृतशुभध्यानस्य 'प्रतिवन्धाभावाद' अविनाभावाऽयोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयो- वृक्षत्वधूमध्वजयो निवृत्तौ शिशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृतशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह 'तत्फलवत्' तस्य प्रकृष्ट-शुभध्यानस्य फलं--मुक्तिगमनं, तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेन-युगपत्सत्तया अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्याऽनिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी, स्वकार्यकारित्वाद् वस्तुनः, स्वकार्यमाक्षिपत् कथमिव परमपुरुषार्थ नोपहन्यादिति,)
अर्थाद् , अनेन–पूर्वोक्तवचनराशिरूपवाक्येन, तत्तत् कालापेक्षया-स्वस्वकालमपेक्ष्य पूर्वोक्ता एतावन्तः-एतत्प्रमाणा ये गुणाः, तद्रूपसम्पत् -समन्वितैव स्त्री, उत्तमधर्मसाधिकेति विद्वांसो-ज्ञातारो वदन्ति ।
किञ्चैष, उत्तमो धर्मः केवलज्ञानसिद्धिकारकः सति च केवले केवलज्ञानसमवधाने, एव नियमतो मोक्षप्राप्तिरित्युक्तमानुषङ्गिक-प्रासङ्गिकम्,
यदा जिनवरवृषभवर्धमानस्वामिनं प्रति कृत एकोऽपि नमस्कारो नरं नारी वा भवसागरतः, तारयत्येव.
-अतो नरेण नार्या वा वर्धमानस्वामी नमस्कार्यः, सदा, इदं वाक्यं, स्तुतिअर्थवादरूपमस्ति, अथवा विधिवादरूपमस्ति ? इत्यस्य, आक्षेपपरिहारपूर्वकं सुंदरशैल्या विवेचनं विस्तारयति
आह-किमेष स्तुत्यर्थवादो यथा-'एकया पूर्णाहुत्या सर्वान् कामानवाप्नोती'ति, उत विधिवाद एव यथा-'अग्निहोत्रं जुहुयात् स्वर्गकाम' इति, किं चातः?, यद्याद्यः पक्षः ततो यथोक्तफल
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550