Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललित विस्तरा संस्कृतटीका
दर्शनात, उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह'नो न शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणानाद्याचारदर्शनात्, शुद्धाचाराऽप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह - 'नो अशुद्धबोन्दि:' काचित् शुद्धतनुरपि भवति प्राक्क म्र्मानुवेधतः संसञ्जनाद्यदर्शनात् कक्षास्तनादिदेशेषु शुद्धबोन्दिर पि व्यवसायवर्जिता निन्दितैव तन्निरासायाह- 'नो व्यवसायवर्जिता ' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात् सव्यवसायाऽप्यपूर्वकरण विरोधिनी विरोधिन्येव तत्प्रतिषेधमाह-'ना अपूर्वकरणविरोधिनी अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये ( इति ) इष्टसिद्ध्यर्थमाह-'नो नवगुणस्थानरहिता ' तत्सम्भवस्य तस्याः प्रतिपादितत्वात् नवगुणस्थानसङ्गताऽपि लब्ध्ययोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह- 'नायोग्या लब्धेः ' आमर्षोषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् कथं द्वादशाङ्गप्रतिषेधः ?, तथाविधविग्रहे ततो दोषात् श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावाऽविरुद्ध एव लब्धियोग्याऽप्यकल्याणभाजनोपघातान्नाभिलषितार्थसाधनायालमित्यत आह- 'नाकल्याणभाजनं' तीर्थकरजननात्, नातः परं कल्याणमस्ति यत एवमतः कथं नोत्तमधर्म्मसाधिकेति, उत्तमधर्म्मसाधिकैव ।
"
"
१५६
"
अनेन तत्तत्कालापेक्षयेतावद्गुणसम्पत्समन्वितैवोत्तमधर्म्मसाधिकेति विद्वांसः, केवलसाधकश्चायं सति च केवले नियमान्मोक्षप्राप्तिरित्युक्तमानुषङ्गिकं तस्मान्नमस्कारः कार्य इति ।
"
पं...' सप्तमेत्यादि ' सप्तमनरकेऽतिक्लिष्टस स्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्र
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550