Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
१५७ संक्ले शरूपस्याभावात् स्त्रीणां 'षष्ठीं च स्त्रियः' इति वचनात् तद्वत्प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहेतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ।।
एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवैतत्परोक्तं, कुत इत्याह-'तेन' प्रकृतरौद्रध्यानेन 'तस्य' प्रकृतशुभध्यानस्य 'प्रतिबन्धाभावाद्' अविनाभावायोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयोर्वक्षत्वधूमध्वजयोनिवृत्तौ शिंशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह-'तत्फलवत्' तस्य-प्रकृष्टशुभध्यानस्य फलं-मुक्तिगमनं तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य-सप्तमनरकगमनलक्षणस्य भावेन-युगपत्सत्तया 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी, स्वकार्यकारित्वाद्वस्तुनः, स्वकार्यमाक्षिपत्कथमिव परमपुरुषार्थ नोपहन्यादिति,
'श्रेणीत्यादि' श्रेणिपरिणतौ तु-क्षपकश्रेणिपरिणामे पुनः वेदमाहनीयक्षयोत्तरकालं 'कालगर्भवत्' काले-ऋतुप्रवृत्त्युचिते उदरसत्त्व इव 'भावतो' द्वादशाङ्गार्थोपयोगरूपात् न तु शब्दतोऽपि 'भावः' सत्ता द्वादशाङ्गस्य 'अविरुद्धो' न दोषवान् , इदमत्र हृदयम्-अस्ति हि खीणामपि प्रकृतयुक्त्या केवलप्राप्तिः शुक्लध्यानसाध्यं च तत् , ' ध्यानान्तरिकायां शुक्लाघभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात् , न च पूर्वगतमन्तरेण शुक्लध्यानाद्यभेदौ स्तः ‘आद्ये पूर्वविदः (तत्त्वार्थे अ०९ सूत्रम् ३९) इति वचनात्, दृष्टिवादनिषेधश्च 'स्त्रीणा' मितिवचनात् , अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ॥
टी०....स्त्री अजीवो नास्त्येव, यत एवं कथयितुं शक्यते, 'अजीवस्य मोक्षो न भवेत्', किन्तु जीव एव यतो जीवस्य लक्षणं चैतन्यमस्यां विद्यते, किञ्च जीव उत्तमचारित्र-धर्मसाधिकाऽस्ति, तत्साधनेन कश्चिद्विरोधो नास्ति । यतः,जीवेषूत्तमधर्मसाधकता दृश्यत एव.
शङ्का-जीवा अपि सर्व एव, उत्तमधर्मसाधका न भवन्ति यतो जीवत्वेन सहोत्तमधर्मसाधकताया नियमोऽवश्यं भावः कथयितुं न शक्यते, अभव्येष्वेवेतस्य नियमस्य व्यभिचारःअसंभवोऽघटनं वर्तते, सत्यपि जीवत्वे तत्रोत्तमधर्मसाधकता नास्त्येव, ततः स्त्री जीवोऽस्ति, एतावन्मात्रेणोत्तमधर्मसाधिकाऽस्ति एवं कथं कथ्यते !
समाधानम् =जीवत्वेन सह नियमो नास्ति यतोऽभव्या जीवाः सन्ति तथापि ते, उत्तमधर्मसाधका न भवन्त्येव, एतत्सत्यं परन्तु स्त्री अभव्यत्वजातिमत्येव नास्ति, काचित् स्त्री अभव्याऽपि भवेत्, तथापि सर्वाः स्त्रियः अभव्या एव सन्ति, एवं नास्ति, काचित् स्त्री
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550