Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरामंस्कृतटीका स्थानपर्यन्तानुष्ठानपरम्परायाः फलभूतेभ्यः ( अनुष्ठानानां परम्परयाऽन्तिमफलस्वरूपेभ्यः ) तथाभावेन-सिद्धत्वफलपरिणामेन स्वकीयदृष्टान्त-द्वारा तत्तदनुष्ठानेषु, अन्येषां जीवानां प्रवृत्ती प्रयोजकेभ्यः-प्रेरकेभ्यश्च, नमस्करणायेदं पठति पठन्ति वा 'सिद्धाणं बुद्धाणं' इत्यादि सूत्र, तद्व्याख्या=सिद्ध-बुद्ध-पारगत-परम्परागत- लोकानमुपगत-सर्वसिद्धेभ्यो नमः सदा,
व्याख्या=(१) (प्रथमं विशेषणं)=सिद्धेभ्यः सितं-बद्धं कर्म ध्मातं-दग्धं एषामिति सिद्धाः-निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, निर्दग्धानि भस्मीकृतानि-अनेकैर्भवै बैद्धानि कर्माण्येवेन्धनानि येषां ते-निर्दग्धानेकभवकर्मेन्धनेभ्यः सिद्धेभ्यः, तेभ्यः सिद्धेभ्यो नमः इति योगः,
ते च सिद्धाः, सामान्यतः कर्मादिसिद्धा अपि भवन्ति तथापि कर्मक्षयसिद्धेभ्योऽत्र सिद्धेभ्यो नमः । यथोक्तं
“कर्मणि शिल्पे च विद्यायां, मन्त्रे योगे चागमे ।। अर्थयात्राऽभिप्रायेषु, तपसि कर्मक्षये इति ।।" इत्यादि
(२) द्वितीयविशेषणम् -अतः कर्मादिसिद्धव्यपोहायाह 'बुद्धेभ्यः सिद्धेभ्यः अज्ञाननिद्राप्रसुप्ते अतत्त्व-अज्ञानमेव निद्रा, तत्र-निद्रायां-स्वरूपचैतन्यभानाभावदशायां प्रसुप्ते-प्रकर्षण निद्राधीने, जगति-संसारे, अपरोपदेशेन परकृतमुपदेशं विनैव-स्वभिन्नपरस्योपदेशापेक्षां विना, स्वयमेव जीवादिरूपं तत्त्वं (जीवादिनवादि-तत्त्वमात्र) बुद्धवन्तो-ज्ञातवन्तो, बुद्धाः-सर्वज्ञसर्वदर्शिस्वभाव-बोधरूपा:-केवलज्ञानकेवलदर्शनस्वभावबोधमयाः (अत्र निश्चयतो ज्ञानज्ञानिनोरभेदापेक्षयाऽर्थो ज्ञेयः, अत्र यथाऽर्हन्तस्तथा तत्र सिद्धौ, सिद्धाः-स्वयंसम्बुद्धाः साधनाकालापेक्षाऽत्र सिद्धानां परोपदेश-जन्यबोधसिद्धिरपीति ज्ञेया.)
(३) तृतीयविशेषणम् =सिद्धेभ्यः पारगतेभ्यः इति विशेषणं, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते,
एते-सिद्धबुद्धाः सिद्धाश्च संसाररूपं स्थानं परित्यज्य, निर्वाणरूपं स्थानं परित्यज्य, तटस्था-मध्यस्थाः कैश्चिद्वादिभिरिष्यन्ते । तत्र वचनप्रमाणं दीयते
"न संसारे, न निर्वाणे, स्थितो भुवनभूतये ।
अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥” इति वचनात् एतन्निरासायाह 'पारगतेभ्यः' अर्थात्, न संसारे स्थितः, न निर्वाणे-मोक्षे स्थितः परन्तु भुवनस्य-जगतो,
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550