Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
१४७
अभ्युपगम्यन्ते, तत्र तदागमप्रामाण्यम् , यत्र-यद्देशावच्छेदेन क्लेश ( कर्म ) क्षयस्तत्र-तद्देशावच्छेदेन विज्ञानं ( विज्ञानरूपात्मा ) अवतिष्ठते-तिष्ठति-स्थानं कुर्वन्नास्ते, अत्र-एतद्दे. शावच्छेदेन क्लेशस्याभावात् , सर्वथा क्लेशाभाववतो बाधा न जातुचित् -अत्रास्य क्लेशः आशयः संस्कारो नास्त्यतः सर्वथा वाधा-प्रतिबन्धकत्वं नास्त्येव.
एतद्वौद्धमतमस्ति यत् , क्लेशविशिष्टक्षणिकविज्ञानधारैषा, संसारः कथ्यते, निरुपप्लवचित्सन्ततिः मोक्षः कथ्यते, समस्तरागद्वेषादिक्लेशानां तथा तद्वासनासंस्काराणां विनाशाऽनन्तरं मुक्ते मृते सति विज्ञानस्य गमनागमनाभावो वर्त्तते यत्र तस्य कारणाभावः कारणम् । एतद् बौद्धमतस्य खण्डनायाह
'लोकाप्रमुपगतेभ्यः' लोकाग्रम् ईषत्प्रागभारास्य (सिद्धशिलाख्यं ) तदुप-सामीप्येन निरवशेषकर्मविच्युत्या 'तदपराभिन्नप्रदेशतया गताः, उपगताः । अर्थाद् , नवीनमुक्ताऽऽत्मा, सिद्धशिलाया उपरि, आकाशप्रदेशभागे पूर्वसिद्धात्मनाऽऽवगाढाऽऽकाशप्रदेशेषु, ज्योतिषिज्योतिलंगति, तथा एक-दीपकज्योतिषा सहान्यज्योति मिलति तत्र द्वयोरस्तित्वं स्वतन्त्रं, मात्रं समानतयक महाज्योति दृश्यते, एतावदेव, एवं एकसिद्धात्मनः प्रदेशैः सहान्यसिद्धात्मनः प्रदेशा मिलिताः सन्तः, द्वयोः स्वतंत्रताऽस्तित्वमस्ति, शुद्धात्मनोऽरूपित्वेन मिथः एकोऽन्य न बाधते, अत एतस्मिन्नेवाकाशभागेऽनन्ताः सिद्धात्मानः समाविष्टा भवन्ति, दीपज्योतिस्तु मूर्तंव तथापि यद्येकापवरके लक्षदीपानामपि ज्योतिः परस्परम् मिलित्वा समाविशति, तर्हि, अरूपिणां समावेशने कुतो बाधा ? कुतः प्रश्नः ? उक्तं च
" जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खय-विमुक्का ।
अन्नोन्नमणावाहं, चिठ्ठति सुही सुहं पत्ता ॥१॥" अर्थ : यत्र यदाकाशभागावच्छेदेन लोकाग्रप्रदेशावच्छेदेनैकः सिद्धः, तत्र तत्राकाशप्रदेशावच्छेदेन भवक्षयेण विमुक्ता सिद्धाः पूर्णसुखं प्राप्ता अनन्ता अन्योऽन्यमव्यावा, सुखिनः, तिष्ठन्ति,
प्रश्नः तेभ्यः, आह कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद् गति भवति, भावे वा सर्वदैव कस्मान्न भवतीति ? अर्थादत्र सकलकर्म क्षयेण सर्वथा कर्मविमुक्तात्मनां कस्यचिद् गतिप्रेरककर्मादिकारणत्वाभावेन, अस्मात्स्थानादुपरि लोकान्तपर्यन्तगामिनी गतिः कथं ? यदि भवति तदा सर्वदैव गतिः कथं न ?
प्रत्युत्तरम् सकलकर्मक्षयानन्तरं गतिकारणं जीवस्थपूर्वकर्मप्रेरितगतेरावेगः ( आवेशः ) तत्रोदाहरणं, यथा दण्डादिचक्रभ्रमणं, तथाहि कुम्भकारस्य दण्डेन चक्रे भ्रमणं भवति, तत्प
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550