Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१४८
ललितविस्तरासंस्कृतटीका श्चात् , अस्यावेगेन दण्डोत्थानानन्तरमपि, अल्पसमयं भ्रमणं चलति, तिष्ठति, एवं रिक्ततुम्ब जलस्याऽधस्तान्नीत्वा त्यागानन्तरं, अस्मिन् पूर्वाधोगतिप्रयोगस्यावेगेन पश्चादुपरि, आग. च्छति, एवं पूर्वकर्मण आवेगेन (शेन) मुक्तजीवोपरिगतिः सहजैव, एवमपि-एषा, एकसमय यावत् , अन्यसमये, आवेगाभावेन स्थिरताऽऽगच्छति, अर्थात् सदागतिविषयकप्रश्नोऽपि गच्छति निष्फलतां, यथा चक्रेऽपि सदा भ्रमणं न भवति, सिद्धबुद्ध पारगतपरम्परगतलोकाग्रमुपगतेभ्यो नमः ‘एवंभूतेभ्यः' किम् ! इत्याह 'नमः सदा सर्वसिद्धेभ्यः' । 'नमः' इति क्रियापदं, 'सदा' सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः 'नमः' इत्यत्राव्ययपदमपि 'नमामि ' क्रिया पदसूचकम् 'चित्राभिग्रह भाववदि ' ति यथाहि ग्लानप्रतिजागरणादि ( वैयावृत्त्यादि ) विषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा 'नमः सदा' सर्वसिद्धेभ्य इत्येतत् प्रणिधानं.
यथा केनचित्प्रतिज्ञातं यद् ग्लानस्य-व्याधितस्य मुनेः सदा वैयावृत्त्यं कार्यमिति. एष (वि) चित्राभिग्रहभावःकथ्यते, कथमिति चेदुच्यते, सदा-नित्यं वैयावृत्त्यविषयः कश्चिन्मुनि न सम्पद्यते, कदाचित् सम्पद्यतेऽपि. नित्यं न सम्पद्यते तथाऽपि सर्वकालं मुनि प्रति प्रशस्तभावःपूज्यतमभावः पूर्यते, बहुमानभावो वर्धमानो भवति. शुभभावो मनसि, नित्यमुत्थापितो भवति. -अथ सिद्धानां पंचदश भेदाः कथ्यन्ते
“ सर्वसिद्धेभ्यः” तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम्“तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ थीलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसकलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५” इति, तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसङ्घः तस्मिन्नुत्पन्न ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे सिद्धा अतीर्थसिद्धाः तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च “ जिणंतरे साहुवोच्छेओ" ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्त्येव, मरुदेवीप्रभृतयो वा
Loading... Page Navigation 1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550