Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१४४
ललितविस्तरासंस्कृतटीका
यदुक्तं भवति एतेभ्यः, एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनापि गीयन्ते, यथोक्तम्-'नैकादिसङ्ख्याक्रमतो, वित्तप्राप्तिर्नियोगतः। दरिद्रराज्याप्तिसमा, तद्वन्मुक्तिः क्वचिन्न किम् ? ॥१॥” इत्येतद्व्यपोहायाह-" परम्परगतेभ्यः” परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिअविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादर - सूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगुणस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान्न जातुचित् ॥१॥” इति वचनाद्, एतन्निराचिकीर्षयाऽऽह-"लोकाग्रमुपगतेभ्यः” लोकाग्रम्-ईषत्प्राग्भाराख्यं तदुपसामीप्येन निरवशेषकर्मविच्युत्या तदपराभिन्नप्रदेशतया गताःउपगताः, उक्तञ्च-जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नीन्नमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥१॥" तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गतिर्भवति, भावे वा सर्वदेव कस्मान्न भवतीति, अत्रोच्यते, पूर्वावेशवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति न दोष एतेभ्यः, एवंभूतेभ्यः किमित्याह-" नमः सदा सर्वसिद्धेभ्यः" नम इति क्रियापदं, “सदा" सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः,
पं..." चित्राभिप्रहभाववदिति” यथा हि ग्लानप्रतिजागरणादिविषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा नमः सदा सर्वसिद्धेभ्य इत्येतत्प्रणिधानं,
-सिद्धाणं बुद्धाणं सूत्रं (सिद्धस्तवः) - टी०...अथ (पुनः ) किश्चानुष्ठानानां परंपरा अपुनर्वन्धकावस्थात आरभ्यायोगिगुण
Loading... Page Navigation 1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550