Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 477
________________ ललितविस्तरासंस्कृतटीका १२९ श्रुतधर्मस्य पूजितत्व--पूज्यत्वरूपप्रस्तुतभावस्यानुवृत्ति-ाप्ति-रविच्छिन्नप्रवाहरूपफलसाध्य-विशिष्ट पूर्ववचन ( प्रथमकथितविशेषणरूपपूर्ववचन )स्य समर्थ 'देवदानवनरेन्द्रगणार्चितस्ये 'ति द्वितीयदत्तविशेषणे सम्यग्घटितं वर्ततेऽतः कोऽपि दोषो नास्त्येवात्र पुनरुक्तत्वं नास्त्येव । ___ प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधर्मों, भगवानित्येवं लक्षणस्यान्वयः-अनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य-प्राग्वचनस्य निगमनं-समर्थनं पश्चात्कर्मधारयसमासे भावप्रत्यये च प्रस्तुतभावान्वय-फलतन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति, यत्तस्मादिति. यतश्चैवमतः “सिद्धे भो पयओ नमो जिनमए नन्दी सया'संजमे । देवं नागसुवण्णकिन्नरगणस्सत्भूयभावच्चिए । लोगो जत्थ पइढिओ जगमिणं तेलुक्कमच्चासुरं । धम्मो वड्ढउ सासओ विजयओ धम्मोत्तरं वड्ढउ ॥ ४ ।। व्या. सिद्धे-प्रतिष्ठिते प्रख्याते फलाव्यभिचारेण प्रतिष्ठित ( योगक्रियाऽवञ्चकत्वेन फलाऽवञ्चकत्वेन-अवश्यं फलदायकत्वेन प्रतिष्ठां प्राप्तं जिनमतं) तत्र सकलानां नयानां व्याप्तेः ( व्यापकत्वेन ) प्रख्यातः, कषच्छेदतापरूपत्रिकोटी-परिशुद्धत्वेन प्रख्यात-प्रसिद्धि प्राप्त जिनमतं तत्र तस्मै वा.। 'भो' इत्येतदतिशयिनामामन्त्रणं, पश्यन्तु भवन्तः प्रयतोऽहं यथाशक्ये तावन्तं कालं प्रकर्षेण यतः, अर्थात् अवध्यादिज्ञानातिशयिनां, ज्ञानलब्ध्यादिलब्धिधराणां महषीणामामंत्रणं कृत्वा कथयति 'भो भवन्तो भगवन्तः पश्यन्तु' यत् 'प्रयतः ' प्रयत्नशीलः सन् इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, 'नमोत्ति नमते ' नमो जिनमताय जिनमते वा, सुपां सुपो भवन्तीति चतुर्थी-अर्थे सप्तमी (एकविभक्ति-स्थानेऽन्या विभक्ति भवतीति न्यायोऽत्र ) तथा चास्मिन् सति (पुनर्नमस्कारकरणेन ) जिनमते 'नन्दिः ' समृद्धिः, सदासर्वकालं क ? संयमे-चारित्रे, तथाचोक्तं 'पढमं ज्ञानं तओ दयेत्यादि' शुद्धचारित्रपालनं यथार्थज्ञान-सापेक्ष, प्रथमं समस्तजीवराशिज्ञानं, पश्चाच्च जीवदया, यथार्थव । हार्दमिदं चारित्र-दयासमृद्धि प्रति जिनमतज्ञानं कारणम् , जिनमते सत्येव चारित्रसमृद्धिः, जिनमतज्ञानेऽसति चारित्ररूपदयासमृद्धेरभावः, एवमन्वयव्यतिरेकाभ्यां कार्यकारणनिश्चयः, किंमते संयमे ! 'देवनागसुपर्णकिन्नरगणैः सद्भुतभावेनाचिते' अर्थाद् वैमानिकदेवैः, नागकुमारैः, सुपर्णकुमारैः, किन्नरगणैः सत्यभावेनाऽचिते-पूजिते संयमे, जिनमते सत्येव समृद्धिरस्ति, तथा च संयमवन्तः-चारित्रवन्तः, अय॑न्ते-पूज्यन्ते एक देवादिभिः ।

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550