Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
समाधानम-व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-अविज्ञातगुणे= अनिर्णीतज्वराद्यपशमस्वभावे चिन्तामणौ, चिन्तारत्नोचितपूजाद्यनुष्ठानरूपः प्रयत्नः-क्रिया न भवति. यथा हि चिन्तामणौ ज्ञातगुण एव प्रयत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति,
प्रश्न: चिन्तामणिश्चिंतामणित्वादेव समीहित-फलदः स्यात् किं तत्रोक्तयत्नेनेति ?
प्रत्युत्तरम् अन्यथा गुणज्ञानाभाववत्त्वेन प्रयत्नाभावे चिन्तामणेरपि-आस्तां श्रुतज्ञानात्, प्रार्थितपरमैश्वर्यादिसिद्धिव,
-गुणज्ञानानन्तरं प्रयत्नस्ततः समीहितसिद्धिरित्येनं विषयं द्रढ्यतिबुद्धिमतां प्रेक्षारूपचक्षुषो विषयत्वादेतत्प्रत्यक्षम् , यदुत 'ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिरूपफलदः, परन्तु बलीवई समपृथग्जनस्य सदाऽपि, असंवेदनविषयत्वेन एकान्ततःअविषय एव.
शङ्का=पुनः कीदृग्-विवेकवस्तु ! . समाधानम् एष विवेकः, षष्टितन्त्रादि-योगशास्त्राणां परमरहस्यरूपः परमगर्भः, यत इदं विवेकवस्तु, तैस्तैर्वक्ष्यमाणचारुशब्दैः-सत्योदारार्थगर्भितैर्ध्वनिभिरभिहितं ।
(१) इदं विवेकवस्तु, कैश्चिन्मोक्षाध्वदुर्गग्रहणम् यथाहि कस्यचित्क्वचिन्मार्गे तस्कराग्रुपद्रवे दुर्गग्रहणमेव परित्राणं तथा मोक्षाध्वनि रागादिरूपस्तेनोपद्रवे विवेकग्रहणमेव,
(२) तमोग्रन्थिभेदानन्द इति चान्यैः =अनादिकालीनाज्ञानाविद्यारूपं तम एव प्रन्थिअभेद्यप्रन्थिः प्रागभूत् , यदा ज्ञानविवेकरूपदिव्यप्रकाशद्वारा सावधिक-भोजन-भोगजन्यानन्दनिवारणपूर्वक-तमोग्रन्थिभेदेन जन्य-निरवधिकानन्दस्तु विवेकद्वारेवेति, अभिहितं चान्यैः,
(३) गुहान्धकारालोककल्पमपरैः एतद्विवेकग्रहणं, अविद्यारूपतमोभृत-गुहारूप आत्माऽस्ति, तद्गुहान्तरन्धकारध्वंसक-श्रुतार्थ-विचाररूप-ज्वलत्-प्रकाशरूप-विवेकोऽस्ति, तत्रात्मगुहागतलोकोत्तस्समृद्धि दृश्यते कथं तमस्तिष्ठेत् ? ।
(४) भवोदधिद्वीपस्थानं चान्यैरिति एष विवेकः-भवसागरे निर्भय-विश्रामायैक-द्वीपसमस्थान-शास्त्रान्तरीयैरन्यैः कथ्यते, सागरमध्ये प्रमतो जीवस्य यदि कोऽपि द्वीपो मिलेतदा तस्य, आश्वासनाय, आनन्दाश्चर्य समो लगति, तत्रान्नजलादिकं प्राप्यते, काचिन्नौकाऽऽगच्छेत्तदा सागरास्पारं गन्तुं शक्यता वर्तते, एवं श्रुतार्थबोधसम्प्राप्त्या महाऽऽश्वासो लभ्यते, शुभभावना
१८
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550