Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
प्रश्नः अत्रापि कथमेकान्तः ( नियमः)
समाधानम् मोक्षं प्रति श्रुतधर्मवृद्धिरवन्ध्यममोघ कारणं मोक्षश्रुतधर्मवृद्धिद्वयस्य कार्यकारणभावोऽस्ति मोक्षरूपफले व्यभिचारो-विसंवादः, फलान्तरभावापेक्षया (मोक्षभिन्नमन्यत्फलं न भवतीति ) अथवा निष्फलता-सर्वथा फलरहितत्वापेक्षया न भवतीति.
____ अस्यैव-मोक्षफलस्यैव, प्रकृष्ट-सर्वज्ञोपज्ञ श्रुतधर्मस्य वा असङ्गगत्वसिद्धये कथयति, रागद्वेषमोहरूपसङ्गस्याभावेन च, मोक्षफलं सर्वैरेव मुमुक्षुभिः प्रतीयते इति एवं श्रुतधर्मवृद्धेः फलसिद्धिमभिधाय पुनः श्रुतधर्मवृद्धिरूपकार्य प्रति श्रुतवृद्धिप्रार्थनारूप-शुद्धपरिणामप्रतिपत्तिः कारणं, श्रुतधर्मवृद्धेरेव कारणसिद्धिकथनं ।
तथा च पुनः श्रुतधर्मवृद्धिविषयकाशंसारूपं प्रशस्तपरिणामोऽत्यर्थ स्मरणीयः । प्रश्नः कीदृगू-अस्मिन् विषये को दृष्टान्तः !
समाधानम् यथा शालिबीजस्य पुनः पुन निक्षेपणं शालिरूपफलस्य हेतुः, तथाहिश्रतधर्मवृद्धिप्रार्थनान्यायेन वारंवारं शालिबीजारोपणस्य वृद्धितः शालिवृद्धिः, प्रत्यक्षा.
दान्तिकत्वं-दृष्टान्ते घटना=एवं शालिवृद्धिप्रकारेण श्रुतस्तवे, आशंसापौनः पुन्याद् श्रुतवृद्धिरूपेष्ट-सिद्धिः, शालिबीजारोपणदृष्टान्ताऽन्यथाऽनुपपत्त्या ( अर्थापत्या ) सहकारिकारणं विवेकग्रहणं जलं ज्ञेयं-विवेकग्रहणमर्थात् , सम्यगाऽवधारण-विचारेण, श्रुतस्य-विवेकस्य वा ग्रहणं स्वीकारः ।
श्रतरूपशालिवृद्धौ विवेकग्रहणरूपजलं कथ्यते तत्र विवेकः कीदृशः, तस्य वैशिष्टयं स्तौति. " अतिगम्भीरोदार एष आशयः" प्रभूतश्रतावरणक्षयोपशमजन्यत्वेन (लभ्यत्वेन ) अतिअनुत्तानः ( अगाध-गम्भीरः नीचैर्यस्य सीमा नास्ति ) उदारश्च सकलसुखलाभसाधकोऽयं विवेकरूपाशयः-परिणामः,
विवेकादेव नतु सूत्रमात्रादपि, संवेगामृतास्वादनं-संवेगो धर्माद्यनुरागो, यदुक्तं-"तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते, साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्च लोऽनुरागः" सुदेवसुगुरुसुधर्मानुरागो निश्चलः संवेग उच्यते, एतादृशसंवेगसुधाऽनुभवो भवति. प्रश्नः क्रियेव फलदा न तु ज्ञानं,
“क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । . यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥" किं विवेकग्रहणेन.
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550