Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
टी०.... प्रणिधानमित्यादि, एतत् 'श्रुतधर्मों वर्धताम्' इत्येवं श्रुतधर्मवृद्धिविषयकाभिलाष-आशंसारूपं प्रणिधानं, कीगित्याह-सर्वेच्छोपरमरूपानाशंसारूपभावपर्यायकार्यस्य कारणं-प्रणिधान ।
कथमित्याह-'मोक्षप्रतिबन्धेन' मोक्षं प्रति हीद प्रार्थनं, सचानिच्छारूपः प्रतिबन्धः (मोक्षविषयिकी ममता) नन्वप्रतिवन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिवन्धः श्रेयानित्याह 'अप्रतिवन्धः' अप्रतिवन्धसदृशः 'एषः' मोक्षविषयप्रतिवन्धः प्रार्थनारूपः ।
कुत इत्याह-'असङ्गफलसंवेदनाद्' असङ्गस्य राग-द्वेषमोहाद्यविषयीकृतस्य फलस्य, आशंसनीयस्य (श्रुतधर्मवृद्धिरूपाशंसनीयस्य) मोक्षस्य वा सर्वेच्छोपरमस्य संवेदनाद्-अनुभवाद्, अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः, परमपुरुषार्थलाभोपघातित्वात् ।
( इदं धर्मों वर्धतां ' इति कथनं श्रतधर्मवृद्धिरूपाशंसारूपं प्रणिधानं, सर्वाशंसाभङ्गबीजं, यतः-एषा प्रार्थनामोक्षप्रतिबद्धाऽस्ति, एष मोक्षप्रतिबन्धःमोक्षममत्वरूपं, यतोऽस्मिन्नसंगवस्फलानुभवो भवति, इदं प्रणिधानं अनाशंसाभावबीजमस्त्यतः सर्वज्ञोपज्ञश्रतधर्मवृद्धितो मोक्षो भवति, यत एतन्मोक्षस्य सिद्धकारणमस्ति, अतः मोक्षफलसञ्जनेन, न, विसंवादोऽस्ति, रागद्वेषमोहसंगस्यात्यन्तिकाभावद्वारेवैतत्फलं प्रतीयते. )
____ननु कथमयं नियमो ! यदुतेदं प्रणिधानमनाशंसाभावबीजमित्याह-यथोदितश्रुतधर्मवृद्धेः सर्वज्ञोपज्ञश्रुतधर्मप्रकर्षात् , 'मोक्षः' अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्तः ? इत्याह-'सिद्धत्वेन' श्रुतधर्मवृद्धे र्मोक्षं प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति 'न' नैव इह' मोक्षलक्षणे फले 'व्यभिचारो' विसंवादः, फलान्तरभावतो निष्फलतया वा श्रुतधर्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्धयर्थमाह-'असङ्गेन च' रागद्वेषमोहलक्षणसङ्गाभावेन, 'एतत् ' मोक्षफलं 'संवेद्यते' सर्वैरेव मुमुक्षुभिः प्रतीयते इति, इत्थं श्रुतधर्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह-' एवम् ' उक्तप्रकारेण 'चः' पुनरर्थे भिन्नक्रमश्च सद्भावारोपणात् ' अतवृद्धिप्रार्थनारूपशुद्धपरीणामस्याङ्गीकरणात् तद्वृद्धिश्च श्रुतधर्मवृद्धिः पुनर्भवतीति गम्यते, एतद्भावनायैवाह-'शुभं'-प्रशस्तं 'एतत् ' पुनः श्रुतधर्मवृद्धयाशंसालक्षणं 'अध्यवसानं ' परिणामः ‘अत्यर्थ' अतीव, कीदृशमित्याह
-प्रश्नः कथमय नियमो ? यदुत-इदं प्रणिधानं, अनाशंसाभाव-बीजम्-यत्र यत्र विवक्षितं यदिदं प्रणिधानं तत्र तत्रानाशंसाभावबीजं भवतीति व्याप्तिः कथं ?
समाधानम् सर्वज्ञप्रणीतश्रुतधर्मस्य प्रकर्ष-उत्कर्षात्-अर्थात् , सर्वोत्कृष्ट-सर्वज्ञोक्त-श्रतधर्मतः, अनाशंसारूप-मोक्षो भवत्यतः पूर्वोक्तो नियमोऽस्ति, ।
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550