Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
१३३ न्यायेन पौनःपुन्येन शालिबीजारोपणस्य वृद्धिस्तद्वृद्धिः-शालिवृद्धिः, “ एवं" शालिवृद्धिप्रकारेण " इहापि " श्रुतस्तवे " अतः " आशंसापौनःपुन्याद् " इष्टवृद्धिः " श्रुतवृद्धिरिति, अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयन्नाह-" एवम् " अनन्तरोक्तप्रकारेण " विवेकग्रहणं" विवेकेन-सम्यगावधारणविचारेण ग्रहणं-स्वीकारः श्रुतस्य विवेकस्य वा ग्रहणं, तत्किमित्याह-'अत्र" श्रुतशालिवृद्धौ “जलम्" अम्भः, अथ विवेकमेव स्तुवन्नाह"अतिगम्भीरोदारः" प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तान 'उदारश्च सकलसुखलाभसाधकत्वाद् “एष" विवेकरूप “आशयः" परिणामः,
"अत एव" विवेकादेव न तु सूत्रमात्रादपि " संवेगामृतास्वादनं” सवेगो-धर्माधनुरागो, यदुक्तम्-" तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥ १॥" स एवामृत-सुधा तस्याऽऽस्वादनम्अनुभवो, ननु क्रियेव फलदा न तु ज्ञानं, यथोक्त-" क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, किं विवेकग्रहणेनेत्याशङ्कय व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-"न" नैव " अविज्ञातगुणे” अनिर्णीतज्वराद्युपशमस्वभावे " चिन्तामणौ” चिन्तारत्ने " यत्नः" तदुचितपूजाद्यनुष्ठानलक्षणो, यथा हि चिन्तामणौ ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति, ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेनेत्याह-"न च” नैव “अन्यथा" अज्ञातगुणत्वेन यत्नाभावे “ अतोऽपि” चिन्तामणेरपि आस्तां श्रुतज्ञानात् ' समीहितसिद्धिः " प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव द्रढयन्नाह
" प्रकटमिदं " प्रत्यक्षमेतत्, “प्रेक्षापूर्वकारिणां" बुद्धिमतां प्रेक्षाचक्षुषो विषयत्वाचदुत ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिफलो, व्यतिरेकमाह-"एकान्ताविषयः" सदाप्यसंवेद्यत्वात् , "गोयोनिवर्गस्य" बलीवईसमपृथग्जनस्य, पुनः कीदृगित्याह-"परमगर्भः" परमरहस्यं, "एष" विवेको “योगशास्त्राणां" षष्टितन्त्रादीनां, कुतो ?- यतः अभिहितमिदं-विवेकवस्तु “ तैस्तैः" वक्ष्यमाणैः "चारुशब्दैः" सत्योदारार्थध्वनिभिः “मोक्षाध्वेत्यादि" प्रतीतार्थ वचनचतुष्कमपि, नवरं " मोक्षाध्वदुर्गग्रहणमिति" यथा हि कस्यचित्वचिन्मार्गे तस्करायुपद्रवे दुर्गग्रहणमेव परित्राणं, तथा मोक्षाध्वनि रागादिस्तेनोपद्रवे विवेकग्रहणमिति, आह-श्रुतमात्रनियतं विवेकग्रहणं, तत्किमस्मादस्य विशेषेण पृथग् ज्ञापनमित्याशङ्कयाह
___ "न (नच)" नैव "एतत्" श्रुतं कथश्चित्पाठेऽपि "यथावत्" यत्प्रकारार्थवद्याशार्थमित्यर्थः, "अवबुध्यते" जानीते "महामिथ्यादृष्टिः" पुद्गलपरावर्त्ताधिकसंसारः, कथमित्याह" तद्भावाच्छादनाद् ” बोधभावाऽऽवरणात् , दृष्टान्तमाह-" अहृदयवद् ” अव्युत्पन्न इव " काव्यभावमिति” शृङ्गारादिरससूचकवचनरहस्यमिति, अतः कथं श्रुतमात्रनियतं विवेकग्रहणमिति, कुत इदमित्थमित्याह-तत्प्रवृत्त्यायेव " हिः” यस्मात् तत्रावबुद्धे श्रुतार्थे प्रवृत्ति
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550