Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
(३) तृतीयप्रकारको विघ्नजयः कारणेन, उन्मार्गस्थितः मार्गभ्रष्टः दिग्भ्रमिमान् , कश्चित्पथिकोऽस्ति, त पथिकं पथज्ञोऽन्यः, भ्रमं दूरं कृत्वेष्ट स्थानेऽवश्यं नयति, तथा मोक्षमार्गपथिकः कश्चित् , कुगुरु-आदियोगतः सन्मार्गभ्रष्टः, उन्मार्गे चटितः भ्रान्तः, स सद्गुरुनिश्रया सम्यकशास्त्रं विचार्य, विवेकपूर्वकं सत्यज्ञानं प्राप्य यथाप्रवृत्ति-आदिकरणानि कृत्वा, सम्यग्दर्शनं प्राप्नोति, मिथ्यात्वरूपदिग्भ्रम निवारयति, एष द्वितीय उत्कृष्टो विघ्नजयः,
(३) सिद्धिा यानि यानि चारित्रादि-धर्मस्थानानि प्राप्तुमिष्टानि, तानि तानि अतिचारशून्यानि, पालनीयानि, अस्मदधिक-गुणसम्पन्नाचार्यादिगुरूणां, तपस्विआदीनां विनयवैयावृत्य-बहुमानानि कर्त्तव्यानि, अस्मदल्पगुणानां निर्गुणानां दुःखिजनानामुपरिष्टाद् दया कार्या, तेषां दुःखविनाशाय यथाशक्ति प्रयत्नः कार्यः, मध्यमगुणवतां जीवानां यथायोग्य दानमानादिः सत्कारो विधातव्यः, किञ्चाथिकापद्-विपद उद्धारः कार्यः, ईदृश उपकारः सद्यः फलदो भवति, ततोऽस्मादृशा निर्गुणजीवात्मानोऽहिंसा-सत्यादि-सम्यक्त्वादिगुणान् प्राप्नुवन्ति, सा सिद्धिः,
विनियोगः येषां, अहिंसा-सत्य-ब्रह्मचर्य-त्यागादि-गुणप्राप्ति-सिद्धिरूपः शुभाशयः प्रकटितः तैस्तैः, अन्यजीवात्मनां पुरतः सम्यक्त्वाहिंसादिगुणतो जायमानफलप्रभावादिकं वर्णनीयं-ज्ञापनीयमुपदेष्टव्यं, तथा स्वसमाना गुणवन्तः कार्याः, तत्कत प्रयत्नः पूर्णः कार्यः, यतः सम्प्रतिमहाराजवदुत्तरोत्तर-जन्मान्तरेषु श्रेष्ठसम्पदन्ते मोक्ष-सुखप्राप्तिरपि भवेत् , अन्यत्र सर्वत्र जनगणे शुभगुणसंस्थापनमेष विनियोगः ।।
(षो. ३०८-९-१०-११-१२ श्लोकभावः ) शङ्का=किं एतावता पर्याप्तमथवा किञ्चिदन्यत्कथनीयं स्यात्तद्दश्यताम् !
समाधानम्-किश्चान्यत् तद्भाववृद्धिश्च -श्रुतबोधभाववृद्धिश्च भवति यथा काव्यभावज्ञस्य काव्यभावरसवृद्धिर्भवति, तथाऽत्रैवं विज्ञेयम् ,
अत एव यथावदनवबोधादेव, स्पष्टमेव पुद्गलपरावर्त्ताधिकलक्षणमहामिथ्यादृष्टेः प्राप्तिरपि, अप्राप्तिः अध्ययनादिरूपस्य श्रुतस्याऽप्राप्तिः,
कमिति चेत्कथ्यते, यथावदवयोधरूपफलाभावरूपतत्फलाभावो वर्त्तते । अभव्यचिन्तामणिप्राप्तावपि दृष्टान्तः, यथा अत्यन्तनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद् (साधनादि-विधि) ज्ञानत्वस्याभावात् न तत्फलं, तथा, अस्य श्रुतप्राप्तावपीति,
शक्का भवतु नामैव महामिथ्यादृष्टेः, मिथ्यादृष्टेस्तु का वार्ता ! को विषयः !
Loading... Page Navigation 1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550