Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१२८
ललितविस्ततरासंस्कृतटीका ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून प्रतिपादयतोक्तं "अपुवनाणगहणे इति"
पं...." प्रस्तुतभावान्वयफलतन्निगमनत्वादिति” प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधर्मी भगवानित्येवंलक्षणस्यान्वयः-अनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य-प्राग्वचनस्य निगमनं-समर्थनं पश्चात्कर्मधारयसमासे भावप्रत्यये च प्रस्तुतभावान्वयफलतन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति यत्तस्मादिति ।।
टी०..."तदेवं श्रुतधर्मादिकराणांस्तुतिमभिधायाधुनाश्रुतधर्ममभिधित्सुराह तमतिमिरेत्यादि
(१) अज्ञानरूपतमस्तिमिरवृन्द-विनाशकं, बद्धस्पृष्टनिधत्त ज्ञानावरणीय-निकाचितरूपतिमिरज्ञानावरणवृन्दविनाशकं,
(२) तथा सुरगणनरेन्द्रमहितं श्रुतं वन्दे (तथाहिआगममहिमानं कुर्वन्त्येव सुरादयः) (३) सीमाधरं-मर्यादाधरं श्रुतं वन्दे, (श्रुतस्य वा तथाह्यागमवन्त एव मर्यादां धारयन्ति)
(४) पुनः किं भूतं. प्रस्फोटितमोहजालं-प्रकृष्टतया स्फोटित-मिथ्यात्वादिमोहजालं श्रुतं वन्दे, तथाचाऽस्मिन् सति (श्रुतज्ञाने सति) विवेकिनो कोहजालं विलयमुपयाति.
इत्थं श्रुतमभिवन्द्याधुना तस्यैव-श्रुतस्यैव गुणानामुपदर्शनद्वाराऽप्रमाद (प्रमादाभाव) विषयतां प्रतिपादयन्नाह
(१) जाइजरेत्यादि, जातिजरामरणशोकप्रणाशनस्य जन्म वयो ( यौवन ) हानिरूपजरा प्राणनाशशोक-मानसिकविशिष्टदुःख-प्रणाशन-अपनायकस्य,
तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्ति एव, अनेन विशेषणरूपेण वाक्येन चास्य-श्रुतधर्मस्यानर्थप्रतिघातित्वमाह
(२) कल्याणपुष्कलविशाल-सुखावहस्य (श्रुतधर्मस्य) आरोग्यकारणरूपकल्याणसम्पूर्णविस्तीर्ण-सुखप्रापकस्य (श्रुतधर्मस्य ) तथा च श्रतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत विशेषणवाक्येनाऽस्य श्रुतधर्मस्य विशिष्टार्थसाधकमाह, (३) क:प्राणी देवदानवनरेन्द्रगणाचितस्य श्रुतधर्मस्य सारं-सामर्थ्य, उपलभ्य-दृष्टवा विज्ञाय, कुर्यात्-प्रमादं सेवेत ? सचेतसः-प्रेक्षावतश्चारित्रधर्मे प्रमादः कर्तुं न युक्तः इति हृदयं, ।
__ वादी आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ! उच्यते, प्रस्तुतभावाऽन्वयफलतन्निगमनत्वाददोषः, तथाहि-सुरगणनरेन्द्रसहितस्य-पूजितस्य,
Loading... Page Navigation 1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550