________________
३०
हैमलघुप्रक्रिया व्याकरणे
॥ ४६ ॥ इन्ध्यसंयोगात् परोक्षा विद्वत् ४ | ३ | २१ || इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा विद्वत् स्यादिति कित्त्वादिडेत्पुसीत्यलुक् । पपौ पपतुः पपुः ।
રૂધ ધાતુ અને અસંયાગાત ધાતુથી પરમાં રહેલા અવિત્ परोक्षानां प्रत्ययो ङितवत् थाय छे. तेथी ४-३-९४ थी आ ના લેાપ કરવા.
પરીક્ષા અવિત્ પ્રત્યયા ૧૫ તે કતવત થાય તેથી ત્તિ
પર છતા જે કાય થતુ હાય તે કરવું
पपी
पा +
-
४ - १ - ३९ ४-३-९४ थी पपौ
थी
व ४ - १ - १ थी पा+पा+णवू
पपा + णव ४ - २ - १२० थी पपा + औं
पपतु - पापा अतुस उ५२ प्रमाणे पपतुः पपुः प ઉપર પ્રમાણે જ
||४७ || सृजिदृशिस्कृस्वगत्वतस्तृज्नित्याटस्थवः
४|४|७८ ॥
सृजि- दृशिम्यां स्कूगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्प थत्र आदिरिङ् वा स्यात् । पपाथ पविथ पपथुः पप । पौ पपिव पपिम ६ ।