Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
३७२
हैमलघुप्रक्रियाव्याकरणे आभीक्ष्ण्य अर्थमा पतमान ५२ थी तुझ्यshan सेवा प्राक, कालू मां वतमान धातुथी घातुने समय छते ख्णम् भने क्त्वा प्रत्यय थाय छे. भोज भोज याति-पार वा२४भीने तय छे. ७-४-७३ थी द्वित्व मुक्त्वा भुक्त्वा याति
"
" धाटम् घाटम् , घटम् घटम् , आभीक्षण्य अथवाथी ७-४-७३ थी द्वित्व थये.
॥१८६॥ अन्यथैवंकथमित्थसः कृगोऽ.
नर्थकात् ५।४।५०॥ एभ्यश्चतुभ्यः । परातुल्यकर्तृकात् कृगोऽनर्थकाद् धातो: संबन्धे रुणम् वा स्यात् । अन्यथाकारम् एवंकार कथङ्कारम् इत्थंकार भुके ।
अन्यथा, एवम्, कथम्, ईत्थम् थी ५२ २२सा तुझ्या અર્થવાળા અનર્થ ઘાતુને સંબંધ હેતે છતે રહેવાનું પ્રત્યય વિકલ્પ થાય છે. अन्यथा कार मुक्ते सटु ४रीने माय छे. એ પ્રમાણે બાકીના દાખલા સરળ છે.
॥१८७॥ स्वार्थाददीर्घात् ५।४।५३॥ स्वार्थाददीर्धान्ताद व्याप्यात परस्मात्तुल्यकतकात् कुगो

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402