Book Title: Haim Laghu Prakriya Tippanya Part 02
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 387
________________ ३७० हैमलघु प्रक्रियाव्याकरणे प्रहृत्य - हन् નાં સ્ ના हस्वस्य तः पित्कृति थी तू उभेराय छे. લુઠ્ઠું થાય. ॥ १८१|| वोऽमः ४/२/५७ ॥ म्यादीनाममन्तानां यपि वा लुकू । प्रयत्य प्रयम्य । यम्, रम्, नम्, गम्, भने तनादि ना म् ाशन्त यपू प्रत्यय सागे त्यारे म् लुडू વિષે થાય છે. अयभ्य, प्रयत्य, विठये छे भाटे मे ३यो थाय, ॥१८२॥ निमील्यादिमेडस्तुल्यकर्तृके ५ ४ ४६ ॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृत्तिभ्या निमील्यादिभ्यो मेङ धाताः संबन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । अपमातु प्रतिदातुं याचते इत्यर्थः । ધાતુના તુલ્યકતૃ અવાળા એવા નિ + મૌઢ વગેરે ધાતુ અને મક્કે ધાતુથી પર ધૃત્વા પ્રત્યય વિકલ્પે થાય છે. अक्षिणी निमील्य हसतियां भी थीने इसे छे. मुखं व्यादाय स्वपिति-भु यहोनु पुरीने स्वे छे. अपमित्य याचते - महाभां साथीने भांगे छे. ४-३-४८ थी मित् थयो छे. अपमातु याचते - महामां आपवाने भांगे छे. मने मे रीते प्रतिदातु याचते,

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402